Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
षष्ठेऽथ प्रतरे वृत्ताः, प्रतिपति दशापरे । द्विधाप्येकादश पृथगष्टाविंशं शतं समे ॥ २४ ॥ चतुःसप्ततियुक्ते द्वे, शते च पनिवृत्तकाः। भवन्त्येवमिन्द्रकाणां, षण्णां संयोजनादिह ॥२५॥ पङ्क्तिब्यस्राश्च चतुरशीतियुक्तं शतद्वयम् । द्वे शते पङ्किचतुरस्रकाः षट्सप्ततिस्पृशी ॥ २६ ॥ चतुस्त्रिंशाष्टशत्येवं, पाङ्गेयाः सर्वसंख्यया। निर्दिष्टाः। पञ्चमवर्गे, पञ्चमज्ञानचारुभिः ॥२७॥ लक्षास्तिस्रः सहस्राणां, नवतिश्च नवाधिका। शतमेकं सषट्षष्टिरत्र पुष्पावकीर्णकाः ॥२८॥ विमानानां च लक्षाणि, चत्वारि सर्वसंख्यया । निर्दिष्टा ब्रह्मलोकेऽमी, घनवाते प्रतिष्ठिताः॥२९॥ प्रासादानामुच्चतैषु, शतानि सप्त निश्चितम् । पृथ्वीपिण्डो योजनानां, शतानि पञ्चविंशतिः॥ ३०॥ भवन्ति वर्णतश्चामी, शक्लपीतारुणप्रभाः। ज्ञेयं शेषमशेषं तु, खरूपमुक्तया दिशा॥ ॥ ३१॥ उत्पद्यन्तेऽमीषु देवतया सुकृतशालिनः। कताईदर्चनाः प्राग्वहिव्यसौख्यानि भुञ्जते ॥ ३२॥ मधुकपुष्पवर्णाङ्गाः, प्रभामाग्भारभासुराः । छागचिहात्यमुकुटाः, पद्मलेश्याश्चिताशयाः॥३३॥ तथाह जीवाभिगमः-'बंभलोगलंतगा देवा अल्लमहूयपुप्फवन्नाभा' यत्तु संग्रहण्यां-एते पद्मकेसरगौरा उक्ताः"तत्पकमधुक- पुष्पपद्मकेसरयोवणे न विशेष" इति तद्वत्ताविति ध्येयं । जघन्यतोऽप्यमीसप्तसागरस्थितयः सुराः । उत्कर्षतः पुनः पूर्णदशाम्भोनिधिजीविनः॥ ३४॥ प्रथमप्रतरे त्वत्र, नाकिनां परमा स्थितिः। सााः सप्तार्णवास्ते च, द्वितीयेऽष्टौ प्रकीर्तिताः॥ ३५॥ तृतीयेऽष्टान्धयः सार्दाश्चतुर्थे च नवैव ते । पञ्चमे नव सादोश्च, षष्ठे पूर्णा दशान्धयः॥ ३६॥ सर्वत्रापि जघन्या तु, सप्तव जलराशयः। तथा ससाणवायुष्का, येऽत्र ते षट्करोच्छ्रिताः
१०
सो.प्र.५९
Jain Education nomator
For Private & Personal Use Only
SANThinelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480