Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ता
लोकप्रकाशे तृतीयाद्या देवलोकाः ॥३४७॥
वारः
कुमारमाहेन्द्रवर्गयोरमृताशिनाम् । उक्तं खरूपमनयो, खामिनोस्तदथोच्यते ॥७७ ॥ प्रतरे द्वादशे कामभोगसनत्कुमारताविषे। सौधर्मवदशोकाद्याः, प्राच्यादिष्ववतंसकाः॥७८ ॥ मध्ये सनत्कुमारावतंसका पूर्वव- रीतिः परीद्भवेत् । तम्रोपपातशय्यायामुपपातसभास्पूशि ॥७९॥ उत्पद्यते खलु सनत्कुमारेन्द्रतया कृती । कृतपुण्यः करोत्युक्तरीत्याऽहंदर्चनादिकम् ॥८०॥ ततः सिंहासनासीनश्चारुशृङ्गारभासुरः । सामानिकैर्द्विसप्तत्या, सहस्रैः परितो वृतः ॥८१॥ पञ्चपल्योपमाव्याचपञ्चमाम्भोधिजीविभिः। अन्तःपर्षद्तैर्देवसहस्ररष्टभिर्वृतः॥८२॥ | चतुःपल्याधिकसा चतुःसागरजीविभिः । मध्यपर्षद्तैर्देवसहस्रर्दशभिर्वृतः ॥ ८३ ॥ त्रिपल्याभ्यधिकाध्यर्द्ध-18|| २० चतुरर्णवजीविभिः। सहस्रश्च द्वादशभिर्जुष्टो बाह्यसभासदाम् ॥८४॥ त्रायस्त्रिंशैमन्त्रिभिश्च, लोकपालैश्च पूर्ववत् । आश्रितः सप्तभिः सैन्यैः, सैन्याधिपैश्च सप्तभिः ॥ ८५ ॥ द्विसप्तत्या सहस्रैश्च, पृथक् पृथक् चतुर्दि-1 शम् । सेवितः सजकवचैः, शस्त्रोद्मरात्मरक्षकैः ॥८६॥ विमानावासलक्षाणां, द्वादशानामधीश्वरः । तद्वासिनां च देवानामसंख्यानां महौजसाम् ॥ ८७॥ सदैश्वर्यमनुभवत्युदात्तपुण्यवैभवः । दिव्यशक्तिसंप्रयुक्त पटुनाटकदत्तदृक् ॥८८ ॥ अष्टभिः कुलकं । अस्य यानविमानं च, भवेत्सौमनसाभिधम् । देवः सौमनसाख्यश्च, नियुक्तस्तद्विकुर्षणे ॥८९॥ निजवैक्रियलब्ध्या तु, देवरूपैर्विकुर्वितैः । जम्बूद्वीपांश्चतुरोऽयं, पूर्णान् ॥३४७॥ पूरयितुं क्षमः॥९॥ तिर्यक् पुनरसंख्येयान् , भा द्वीपाम्बुधीन क्षमः । सौधर्मेशानाधिराजापेक्षया किल भूयसः॥ ९९ ॥ भोगेच्छुस्तु सुधर्मायां, जिनास्थ्याशातनाभिया । जम्बूद्वीपसमं स्थानं, चक्राकृति
Jain Education
anal
For Private & Personel Use Only
lainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480