Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे शरामा च रामरक्षिता । वसुश्च वसुगुप्ता च, वसुमित्रा वसुन्धरा ॥१॥ सांप्रतीनानामासां प्राग्भवस्त्वेवं- मिथ्याह२६ ऊर्ध्व- पूर्व कासीनिवासिन्यौ, द्वे दे राजगृहालये । द्वे श्रावस्तिनिवासिन्यौ, द्वे कौशाम्ब्यां कृतस्थिती ॥२॥ ग्धर्मफलं लोकसर्गे रामाख्यपितृका वृद्धकन्या धर्माख्यमातृकाः । श्रीपाचपुष्पचूलान्तवासिन्योऽष्टापि सुव्रताः॥३॥ अन्ते ईशानदेव्यः
च पक्षं संलिख्य, कृष्णावतंसकादिषु । समुत्पन्ना विमानेषु, नवपल्योपमायुषः॥४॥ त्रिभिर्विशेषकं ॥ ॥३४२॥
षट्पञ्चाशत इत्येवमिन्द्राणां सर्वसंख्यया । इन्द्राण्यो द्वे शते सप्सत्यधिके सन्ति ताः समाः ॥ ५ ॥ पुष्पचूलार्यिकाशिष्याः, श्रीपाश्चार्पितसंयमाः। कृतार्द्धमासानशना, दिव्यां श्रियमशिश्रियन् ॥ ६॥ इत्यर्थतो ज्ञात द्वितीयश्रुतः । अष्टाप्यग्रमहिष्योऽस्य, सौधर्मेन्द्राङ्गना इव । वसुनेत्रसहस्राढ्यं, लक्षं स्युः सपरिच्छदाः॥ ॥ ७॥ सौधर्मेन्द्रवदेषोऽपि, स्थानं चक्राकृति स्फुरत् । विकुळ भोगानेताभिः, सह भुले यथासुखम् ॥८॥ सैन्यानि पूर्ववत्सप्त, सप्तास्य सैन्यनायकाः। महावायुः१ पुष्पदन्तो २, महामाठर ३ एव च ॥९॥ महादाम|र्द्धिनामा ४ च, तथा लघुपराक्रमः ५। महाश्वेतो ६ नारदश्च ७, नामतस्ते यथाक्रमम् ॥१०॥ तुर्यस्येन्द्रस्य | षष्ठस्याष्टमस्य दशमस्य च । द्वादशस्यापि सेनान्यः, स्युरेतैरेव नामभिः॥११॥ पादात्याधिपतिर्योऽस्य, नाना लघुपराक्रमः। स पूर्वोक्तहरिनगमैषिजैत्रपराक्रमः॥१२॥ अनेन नन्दिघोषाया, घण्टायास्ताडने कृते । युग- ॥३४२॥ पन्मुखरायन्ते, घण्टाः सर्वविमानगाः॥ १३ ॥ अस्य यानविमानं च, प्रज्ञप्तं पुष्पकाभिधम् । पुष्पकाख्यः सुरश्वास्य, नियुक्तस्तद्विकुर्वणे ॥ १४॥ तथोक्तं स्थानाङ्गेऽष्टमे स्थानके-"एतेसु णं अट्ठसु कप्पेसु अट्ठ इंदा प०,
Basnesseeneaos
Jan Education
a
l
For Private Personel Use Only
All

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480