Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं० सके जाव सहस्सारे, एतेसि णं अढण्हमिंदाणं अह परियाणिया विमाणा प०, तं०-पालए १ पुष्फए २
सोमणसे ३ सिरिवच्छे ४ णंदियावत्ते ५ कामकमे ६ पीतीमणे ७ विमले ८" इति । दाक्षिणात्येन निर्याणमार्गेराणावतरत्यधः । अयं नन्दीश्वरदीपैशान्यां रतिकराचले ॥१५॥ प्रागुक्तवज्राभ्यधिकशक्तिवैभवशोभनम् ।।
शूलमस्य करे साक्षाच्छूलं प्रतीपचेतसाम् ॥ १६॥ ऐरावणाधिकस्फातिपोऽस्य वाहनं सुरः। स च प्रभौ जिग|मिषौ, वृषीभूयोपतिष्ठते ॥ १७॥ तमस्कायाभिधा देवाः, सन्त्यस्य वशवर्तिनः। द्विविधं हि तमः स्वाभा-| |विकं दिव्यानुभावजम् ॥१८॥ तत्रेशानखर्गपतिश्चिकीर्षुस्तमसा भरम् । पार्षदादिक्रमात्माग्वद्, ज्ञापयत्याभियोगिकान् ॥१९॥ तमस्कायिकदेवांस्तेऽप्यादिशन्त्याभियोगिकाः । तमस्कायं ततश्चाविष्कुर्वन्त्येतेऽधिपाज्ञया ॥ २०॥ चतुर्विधाः परेऽप्येवं, विकुर्वन्ति सुरास्तमः। क्रीडारतिद्विषन्मोहगोप्यगुप्त्यादिहेतुभिः॥ २१ ॥ विकुर्वणाशक्तिरपि, स्यादस्य वज्रपाणिवत् । सर्वत्र सातिरेकत्वं, किंतु भाव्यं विवेकिभिः॥२२॥ चत्वारोऽस्य लोकपालास्तत्रेशानावतंसकात् । असंख्येयसहस्राणां, योजनानामतिक्रमे ॥ २३ ॥ प्राच्यां विमानं सुमनोऽभिधानं सोमदिकपतेः। विमानं सर्वतोभद्रं. याम्यां यमहरित्पतेः॥ २४ ॥ अपरस्यां च वरुणविमानं वल्गुनामकम् । विमानं वैश्रमणस्योत्तरस्यां स्यात्सुवल्गुकम् ॥ २५॥ सौधर्मेशानवचैवं, स्वर्गेषु निखिलेष्वपि । खेन्द्रा-18 वतंसकाल्लोकपालावासाश्चतुर्दिशम् ॥ २६॥ उक्तंच-"कप्पस्स अंतपयरे नियकप्पवडिंसया विमाणाओ। इंदनिवासा तेसिं चउद्दिसिं लोगपालाणं ॥२७॥” अग्रेतनानामप्योजयुजामेवं विडोजसाम् । तृतीयतुर्य
लो. प्र. ५८
Join Educ
a
tional
For Private
Personal Use Only
HOMw.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480