Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 432
________________ कोकप्रकाशे तृतीयाद्या देवलोकाः ॥३४५॥ द्वितीयप्रतरे त्रैधा, अपि षोडश षोडश ॥१३॥ सर्वे च ते संकलिता, द्विनवत्यधिकं शतम् । तातीयीके प्रति तृतीयतुर्यपति, वृत्ताः पञ्चदशोदिताः॥१४॥ षोडश त्रिचतुष्कोणाः, सर्वेऽष्टाशीतियुक शतम् । तुर्ये व्यस्रा षोडशान्ये, योख्यत्राद्वैधाः पञ्चदशाखिलाः॥१५॥ शतं चतुरशीत्याढ्यं,पञ्चमे प्रतरे पुनः। त्रैधा अपि पश्चदश, सर्वेऽशीत्यधिकं शतम् | | दिविमान॥१६॥ पञ्चदश पञ्चदश, षष्ठे त्रिचतुरस्रकाः। वृत्ताश्चतुर्दशैवं च, षट्सप्ततियुतं शतम् ॥ १७॥ सप्तमे प्रतरे| संख्या त्र्यस्राः, प्रोक्ताः पञ्चदशोत्तमैः। वृत्ताश्च चतुरस्राश्च, चतुर्दश चतुर्दश॥१८॥ द्विसप्तत्या समधिकं, शतं सर्वेऽष्टमे पुनः। चतुर्दशैव त्रेधापि, सर्वेऽष्टषष्टियुक शतम् ॥ १९॥ नवमे त्रिचतुष्कोणाश्चतुर्दश चतुर्दश । वृत्तास्त्रयोदशैवं च, चतुःषष्टियुतं शतम् ॥ २०॥ व्यस्राश्चतुर्दशान्ये च, द्वैधा अपि त्रयोदश । षष्ट्याधिकं शतं सर्वे, दशमे प्रतरे पुनः॥ २१ ॥ एकादशे विधाप्येते, त्रयोदश त्रयोदश । सर्वे पुनः संकलिताः, षट्पञ्चाशद्युतं शतम् ॥ २२ ॥ द्वादशे त्रिचतुष्कोणास्त्रयोदश त्रयोदश । वृत्ताश्च द्वादशैवं च, द्विपञ्चाशं शतं समे ॥ २३ ॥ एवं च पतिवृत्तानां, साशीतिरिह षट्शती। पतिव्यस्राणां च सप्त, शतानि द्वादशोपरि ॥ २४ ॥ स्यात्पतिचतुरस्राणां, सषण्णवतिषशती । द्वादशानामिन्द्रकाणां, क्षेपेऽत्र सर्वसंख्यया ॥ २५॥ पालेयानि विमानानि, स्युः शतान्येकविंशतिः। भवन्त्यन्यानि पुष्पावकीर्णानि तानि संख्यया ॥ २६ ॥ सहस्राः सप्तनवतिलक्षाण्य ॥३४५॥ कोनविंशतिः। शतानि नव सर्वाग्राद्विमानलक्षविंशतिः॥२७॥ तत्र द्वादश लक्षाणि, सनत्कुमारचक्रिणः। लक्षाण्यष्ट विमानानां, माहेन्द्राधीश्वरस्य च ॥ २८॥ सनत्कुमारमाहेन्द्रसुरेन्द्रयोः पृथक पृथक् । सौधर्मे-181 २६ . २५ in Education on For Private Personel Use Only Ombinelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480