Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सौधर्मशा
-
कादयो देवाशतिम् ॥ शानदेवेन्द्रो करोत्यगायटाहिकावर्षसम
लोकप्रकाशे मौलौ, तौ मिथः प्रीतमानसौ ॥५५॥ तथाः-'अस्थि णं भंते ! सकीसाणाणं देविंदाणं देवराईणं विवादा २६ ऊर्ध्व- समुप्पजंति,? हंता अत्थीत्यादि' भगवतीसूत्रे ३,१। कदाचिच तथा क्रुद्धौ, युद्धसज्जौ परस्परम् । सामा-|| नविवादे कोकसर्गे निकादयो देवा, उभयोरपि संमताः ॥५६॥ अहंदंष्ट्राक्षालनाम्बुसेकात्तौ गतमत्सरौ । निर्माय निर्मायतया, सनत्कुमार॥३४४॥
बोधयन्ति नयस्थितिम् ॥ ५७॥ पश्यतातितमां रागद्वेषयोर्दुर्विलङ्घताम् । यदेताभ्यां विडम्ब्येते, तादृशाव- प्रभुता प्यधीश्वरौ ॥५८॥ एवमीशानदेवेन्द्रोऽनुभवन्नपि वैभवम् । अर्हन्तमहद्धर्म च, चित्तान्न त्यजति क्षणम् ॥१९॥ उत्तरार्द्धजिनेन्द्राणां, कल्याणकेषु पञ्चसु । करोत्यग्रेसरीभूय, सहोत्साहं महोत्सवान् ।। ६०॥ जिनेन्द्रपादान् भजते, भरतैरवतादिषु । नन्दीश्वरे च प्रत्यब्दं, करोत्यष्टाहिकोत्सवान् ॥ ६१॥ असकृचाहतां भावपूजामपि
करोति सः। अष्टोत्तरं नटनटीशतं विकृत्य नर्तयन् ॥ २॥ देवपर्षत्समक्षं च, चमत्कारातिरेकतः। प्रशंसति IS| नरस्यापि, धर्मदाादिकं गुणम् ॥६३ ॥ आराध्यानेकधा धर्म, सम्यक्त्वायेवमुत्तमम् । समाप्यायुः सातिरेक
सागरोपमयोयम् ॥६४॥ इतश्च्युत्वेशानराजो, महाविदेहभूमिषु । उत्पद्य प्राप्तचारित्रो, भावी मुक्तिवधूधव: |॥ ६५॥ इत्थं मया पृथुसुखौ प्रथमद्वितीयौ, स्वर्गावनगलशुभाचरणाधिगम्यो । साधीश्वरौ श्रुतवतां वचनानुसाराद्यावर्णितौविभवशालिसुरालिपूरें। (इन्द्रवज्रा)॥६६॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेंद्रांतिष- ॥३४४॥ द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, षड्विंशो मधुरः समाप्तिमगमत्सर्गो निसर्गाज्वलः॥९६७॥ ॥ इति श्रीलोकप्रकाशेषइविंशः सर्गःसमाप्तः॥ ग्रं.१०८४||
कासवान् ॥ ११॥ असकृच्चाहता भानन्द्रपादान
नरस्यापि, धर्मातर नटनटीशतं विकृत्य नर्तयन
२८
Jain Educatio
n
For Private & Personal Use Only
Homjainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480