Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 398
________________ लोकप्रकारे द्वीपवारिधीन । ऊर्व स्वस्खविमानानां, चूलिकाग्रध्वजावधि ॥१६॥ अनुत्तरान्ताः सर्वेऽप्यसंख्येयान् द्वीपवा-21 परस्परग२६ ऊर्ध्व-18 रिधीन् । तिर्यक प्रपश्यन्त्यधिकाधिकान् किंतु यथोत्तरम् ॥ १७॥ वैमानिकानां यदधोऽवधिर्भूना विजम्भते । मनरीतिः लोकसर्गे भवनेशव्यन्तराणामूर्ध्व भूना प्रसर्पति ॥ १८॥ ज्योतिषां नारकाणां तु, तिर्यग् भृशं प्रसर्पति । नृतिरश्चाम-151 देवानामवनियतदिको नानाविधोऽवधिः ॥ १९ ॥ खयंभूरमणाम्भोधौ, यथा मत्स्या जगद्गतः। भवन्ति सर्वैराकारैतिर्य- धिमानं ॥३२८॥ गवधिस्तथा ॥२०॥ मत्स्यास्तु वलयाकारा, न भवेयुरयं पुनः । संभवेद्वलयाकारोऽप्यसौ नानाकृतिस्ततः ॥ २१॥ तथोक्तं संग्रहणीवृत्ती-"नाणागारो तिरिए मणुए मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि ॥ २२॥” वैमानिकानां सर्वेषां, जघन्योऽवधिगोचरः । अङ्गुलासंख्येयभागमानो ज्ञेयो मनस्विभिः॥ २३ ॥ ननु सर्वजघन्योऽसौ, ऋतिर्यक्ष्वेव संभवेत् । सर्वोत्कृष्टो नरेष्वेव, राद्धान्तोऽयं व्यवस्थितः ॥ २४ ॥ तथोक्तं-“उक्कोसो मणुएK मणुस्सतेरिच्छिएसु अ जहन्नो"त्ति, कथं वैमानिकानां तत्, प्रोक्तः सर्व जघन्यकः । अङ्गुलासंख्येयभागमात्रोऽथात्र निरूप्यते ॥ २५॥ केषांचिदिह देवानां, उत्पत्ती तादृशोऽवधिः भवेत्पाग्भवसंबन्धी, स जघन्योऽत्र दर्शितः॥२६॥ आगमे तु नैष पारभविकत्वाद्विवक्षितः। तथा च भगवानाह,क्षमाश्रमणपुंगवः॥२७॥"वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ। उववाए परभविओ,तम्भवजोहोइ ॥३२८॥ तो पच्छा॥२८॥" मृदङ्गाकृतिरित्येवं, वैमानिकावधिर्भवेत् । ऊर्ध्वायतो मृदङ्गो हि, विस्तीर्णोऽधः कृशो मुखे ॥२९॥ स्थितिमानमथ बैधं, जघन्योत्कृष्टभेदतः। सौधर्मेशानदेवानां,प्रतिप्रतरमुच्यते॥३०॥ एकस्य सागरस्यांशाः, | २८ Jain Educati o n For Private Personal use only inelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480