Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ISIमानसम् ॥११॥ प्रयुक्तं द्विषतो हन्तुमिन्द्रेण कुपितेन यत् । ज्वालास्फुलिङ्गानभितो, विकिरगीषणाकृति ॥१२॥
कुर्वद दृष्टिप्रतीघातमुत्फुल्लकिंशुकोपमम् । निहन्त्येवानुगम्यैनं, गतं दूरेऽपि साध्वसात् ॥१३ ॥ यथाऽनेनैव शक्रेण, तन्मुक्तं चमरोपरि । ततो नंष्वा गतस्यास्य, श्रीमदीरपदान्तरे ॥ १४ ॥ पृष्ठे पतद्गृहीतं च, जिनावज्ञाभियाऽमुना। चतुर्भिरङ्गलैवीरपादाव्यवहितं रयात् ॥१५॥ नन्वध्वन्येव वजेण, कथमेष न ताडितः? । वज्रवच्चमरेन्द्रोऽपि, नाग्राहि यज्रिणा कथम् ॥१६॥ नरादिभिस्त्वधः क्षिप्त, वस्त्वादातुं न शक्यते । सुरैः किं शक्यते येन, वज्रमग्राहि वज्रिणा? ॥१७॥ अनोच्यते-अधोनिपतने शीघ्रगतयोऽसुरनाकिनः । ऊर्ध्वमुत्पतने मन्दगतयश्च स्वभावतः॥१८॥ वैमानिकाः पुनरधःपतने मन्दगामिनः । ऊर्ध्वमुत्पतने शीघ्रगतयश्च खभावतः॥१९॥ वज्रमप्यूर्ध्वगमने, शीघ्रं मन्दमधोगमे । असुरेन्द्राद्वज्रिणस्तु, मन्दगामि द्विधाप्यदः॥२०॥ यावत्क्षेत्रं शक्र एकसमयेनोर्ध्वमुत्पतेत् । वज्रं द्वाभ्यां तावदेव, चमरः समयस्त्रिभिः ॥ २१॥ अधः पुनर्यावदेकसमयेनासुरेश्वरः। तावद द्वाभ्यां हरिवंजू, त्रिभिर्निपतति क्षणैः ॥ २२॥ निग्रहीतुं ततो मार्गे, नाश-15 क्यतासुरप्रभुः। बजेणाधो निपतता, स्वतस्त्रिगुणशीघ्रगः ॥२३॥ नाग्राहि शक्रेणाप्येष, खतो द्विगुणवे. गवान् । वज्रं खतो मन्दगति, धृतं पृष्ठानुधाविना ॥ २४॥ सुराः सुखेन गृह्णीरन्नधः क्षिप्तं हि पुद्गलम् । यदसौ सत्वरः पूर्व, पश्चान्मन्दगतिभवेत् ॥ २५॥ पूर्व पश्चादपि सुरो, महर्द्धिकस्तु सत्वरः । नरादयस्तु तदनु, नाधः पतितुमीशते ॥ २६॥ एवं च-अन्येषामपि देवानां, यदा विमानवासिनाम् । युद्धं स्यादसुरैः
च खभावतः ॥ २०॥ मन्दमधोगमे । असुरन्ट समयनिभिः ॥ २१॥ मार्ग, नाश
Jain Education
HOMonal
For Private & Personel Use Only
inolainelibrary.org

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480