Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 407
________________ 18योजनानां भवेदिह ॥ २७ ॥ लक्षाण्येकोनचत्वारिंशद् द्विपञ्चाशदेव च । सहस्राण्यष्टशत्यष्टाचत्वारिंशत्सम|न्विता ॥ २८॥ समन्ततोऽस्य प्राकारो, वनखण्डाश्चतुर्दिशम् । प्रासादशेखरो मध्ये, प्रासादपङ्किवेष्टितः ॥ २९॥ प्रासादात्तत ऐशान्यामुपपातादिकाः सभाः । एवं प्रागुक्तमास्थेयं, सर्व विमानवर्णनम् ॥ ३०॥ अत्रोपपातसदने, शय्यायां सुकृताञ्चिताः। उत्पद्यन्ते शक्रतया, क्रमोऽत्र प्राक् प्रपञ्चितः॥ ३१॥ यथा हि साम्प्रतीनोऽसौ, सौधर्मनाकनायकः। प्रागासीत्कार्तिकः श्रेष्ठी, पृथिवीभूषणे पुरे ॥ ३२॥ तेन श्राद्धप्रतिमानां, शतं तत्रानुशीलितम् । ततः शतक्रतुरिति, लोके प्रसिद्धिमीयिवान् ॥ ३३ ॥ स चेकदा मेरिकन, मासोपवासभोजिना । दृढाईतत्वरुष्टेन, नुन्नस्य क्षमापतेगिरा ॥ ३४ ॥ गैरिकं भोजयामास, पारणायां नृपा-1 लये। ततः स दृष्टो धृष्टोऽसीत्यंगुल्या नासिका स्पृशन् ॥ ३५॥ जहास श्रेष्ठिनं सोऽपि, गृहे मत्वा विरक्तधीः। जग्राहाष्टसहस्रेण, वणिकपुत्रैः समं व्रतम् ॥३६॥ अधीतद्वादशाङ्गीको, दादशान्दानि संयमम् । पालयित्वाऽनशनेन, मृत्वा देवेश्वरोऽभवत् ॥३७॥ चतुर्भिः कलापकं । गैरिकस्तापसःसोऽपि, कृत्वा बालतपो मृतः।। | अमृदेरावणसर:, सौधर्मेन्द्रस्य वाहनम् ॥३८॥ अयं तावत्कल्पवृत्यायभिप्राय:, भगवतीसूत्राभिप्रायस्स्वय हस्तिनागपुरे श्रेष्ठी, कार्तिकोऽभून्महर्डिकः । सहस्राम्रवणे तत्रागतोऽहन्मुनिसुव्रतः ॥३९॥ कार्तिकाद्यास्तत्र पौरा, जिनं वन्दितुमैयः। प्रबुद्धः कार्तिकः श्रुत्वा, जिनोपदेशमञ्जसा ॥४०॥ गृहे गत्वा ज्ञातिमित्रखजनान् भोजनादिभिः । संतोष्य ज्येष्ठतनये, कुटुम्बभारमक्षिपत् ॥४१॥ वस्त्रज्येष्ठसुते न्यस्त-13 Join Educati o nal For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480