________________
अन्नास्थिश्मश्रुनखररोमोद्गमैश्च वर्जिताः ॥९९॥ कुन्देन्दुश्वेतदशना, प्रवालजित्वराधराः।घनाननश्यामकेशपाशपेशलमौलयः॥१०॥तथोक्तमौपपातिके-"पंडुरससिसकलविमलनिम्मलसंखगोखीरफेणदगरयमुणालियाधवलदंतसेढी, तथा-अंजणघणकसिणणिद्धरमणीयणिद्धकेसा" इत्यादि,संग्रहण्यां तु केसट्टिमंसुनहरोमरहिया' इत्युक्तमिति ज्ञेयं । अत्यन्तस्वच्छवपुषः, सुगन्धिमुखमारुताः। अप्रखेदारजोलेपोज्झिताःजात्यसुवर्णवत्॥४०॥ सर्वोत्कृष्टवर्णगन्धरसस्पर्शादिशोभनाः। सौभाग्यादिगुणग्रामाभिरामोद्दामविग्रहाः ॥१॥ मृगकासररूपादिचिहश्रीभरभूषितम् । नूतनरत्नमुकुट,दधते मूर्ध्नि बन्धुरम् ॥२॥ तथा च प्रज्ञापनासूत्रे-"ते णं मिग १ महिस२ वराह ३ सीह ४ छगल ५ दहुर ६ हय ७ गयवइ ८ भुयग ९खग्ग १० उसभंक ११ विडिम १२ पायडियचिंधमउडा” इति, अत्र ते इति सौधर्मादयोऽच्युतान्ताः क्रमेण देवाः, खड्गो-गण्डकनामा आटव्यश्चतुष्पदसाविशेषः, यदाह शाश्वत:-'खड्डो गण्डकशंगासिबुद्धभेदेषु गण्डके" इति, विडिमस्तु मृगविशेषो लक्ष्यते, तथा
च देशीशास्त्रं-'विडिमो सिसुमयगंडेसु' औपपातिके वेवं चिह्नविभागो दृश्यते-सोहम्म १ ईसाण २ सणंकुमार ३ माहिंद ४ बंभ ५ लंतग ६ महासुक्क ७ सहस्सार ८ आणयपाणय ९ आरणअच्चुय १० वई पालय १पुप्फय २ सोमणस ३ सिरिवच्छ ४ नदियावत्त ५ कामगम ६ पीइगम ७मणोरम ८ विमल ९सबओभद्द १०-15 नामधिजेहिं विमाणेहिं ओइन्ना वंदगा जिणंदं मिग१महिस २ वराह ३ छगल ४ ददुर५य ६ गयवई ७ भुयग
१ औपपातिके आगतसुराणामुत्तरवैक्रियवर्णनं संग्रहण्यां तु स्वाभाविकस्थितेरिति न भिन्नता ।
Jain Educat
i onal
For Private Personal Use Only
Vajainelibrary.org