Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
+SALA
कुमार
सग
पालच०
॥१७१॥
CAR
तत् फलं विद्धि, विषयाख्यमहीरुहः ॥ ३१७ ॥ विषवद् विषयांस्तस्मात्, त्यक्त्वा नरकलग्नकान् । पेपीयस्व परब्रह्मामृतं निवृतिमन्दिरम् ॥ ३१८ ॥ विलक्षाऽथावदद् देवी, धिक् त्वां क्लीवशिरोमणिम् । निराकरोषि यत् त्वं मा-मीदृशीं स्नेहलाशयाम् ॥३१९॥ स्वप्नेऽपि खलु या मत्त्य-रनीषल्लभदर्शना ।साऽर्थये स्वयमेव त्वां, किमद्यापि समीहसे? ॥३२०॥ पुनस्तां विक्रमः प्रोचे, भद्रे! त्वं भद्रमभ्यधाः । परमस्ति परस्त्रीणा-माजीवं मम वर्जनम् ॥ ३२१॥ वर्जयित्वा निजान दारान् , परनारीः सुरीरपि । प्राणनाशेऽपि नाऽऽसेवे, स्वव्रतभ्रंशभीलुकः॥ ३२२ ॥ किञ्च कः काचखंडाय, माणिक्यं परिचूर्णयेत् ? । धत्तूरतरवे को वा, कल्पपादपमुत्खनेत् ? ॥३२३॥ लोहकीलाप्तये देव-मन्दिरं को विदारयेत् । क्षणसौख्याय को मुंचे-च्छीलं संसारतारणम् ॥३२४॥ युग्मम् ॥ रेरे मूढ! वृषस्यंती, त्वं मां कामयसे न चेत् । तहि तेऽहं लुनाम्यद्य, शीर्ष खड्नेन नालवत् ॥ ३२५ ॥ सा ब्रुवाणेति गीर्वाणी, राक्षसीव भयंकरा । खड्गमुद्र्य भूजानि-शिरच्छेत्तुमधावत ॥ ३२६ ॥ प्राणव्ययेन स्वं शीलं, पाल्यमित्यात्तनिश्चयः । नमस्कारान् स्मरन् भूप-च्छित्त्यै शीर्षमनीनमत् ॥ ३२७ ॥ सोऽधाकृतशिराः सत्त्वो-द्रेककंटॅकितांगकः । यावन्निशाततद्घात-पातं काक्षेण वीक्षते ॥ ३२८ ॥ अहो शीलमहोशील-मित्युच्चैः स्तवती मुदा। तावत् तां दृष्टवान् देवी, वर्पती कुसुमोत्करम् ॥३२९॥ युग्मम् ॥क सोऽस्या घातसंरंभः, पुष्पवृष्टिरियं क्व च । चित्रीयमाणमित्यन्तः, सा विक्रममवोचत ॥ ३३०॥ अद्येशानसुरेशानः, समासीनः
१ पुनः पुनः पिब. २ 'अश्वक्षीरे'त्यादि सूत्रे "अश्ववृषयोमथुनेच्छायाम्” इति वार्तिकेन क्यचि असुगागमे च मैथुनार्थ वृष(बलीबई)मिच्छति-वृषस्यति गौः अत्र तु अश्वषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छेवार्थों प्रायः, शतृप्रत्यये, 'वृषस्यंती तु कामुकी' इतिकोशप्रमाणात, ३ उत्पाव्य. ४ रोमांचितशरीरः. ५ तीक्ष्ण..
१७१॥
-ॐॐ
Loading... Page Navigation 1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494