Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 467
________________ वत् । बालमास्फालयामास, शिलायां निष्कृपाशयः ॥ ३० ॥ ततः स्वश्रियमादाय, सकलां सकलांतराम् । धनदत्तः कृतार्थः स- न्नपश्यन्मालवाधिपम् ॥ ३१ ॥ कुकृत्यमिव तत्कृत्यं श्रुत्वा तत् कुपितः स राट् । विकटभृकुटीकोटि - स्पृष्टभालतमालपत् ॥ ३२ ॥ त्वं वाणिजोऽपि जात्या रे, कर्मणाऽसि जनंगमः । निर्घृणो यत् स्वहस्तेन, स्त्रियं बालं च जघ्निवान् ॥ ३३ ॥ अथैतत् कर्म निर्माति, चांडालोऽपि न कर्हिचित् । यत् त्वया निर्मितं रेरे, लोकद्वयविरोधकम् ॥ ३४॥ अद्रष्टव्यमुखस्तस्माद् दूरीभव मदग्रतः । पाप ! त्वद्दर्शनेनापि, लिप्येऽहं पातकैर्हहा ॥ ३५ ॥ इत्थं निर्भर्त्य सर्वस्वं, तस्यो - हॉल्य च भूपतिः । तं निर्वासितवांस्तीत्रं, पापं हि द्राक् फलेग्रहि ॥ ३६ ॥ तेन नार्थनिकारेण - भृशं म्लास्नुः स सार्थ - राट् । विपिने तापसीभूय, तपस्तेपेऽतिदुस्तपम् ॥ ३७ ॥ स मृत्वा तपसा तेन, जयसिंह इति श्रुतः । गूर्जराधिपतिर्जज्ञे, मंडिताखंडलद्युतिः ॥ ३८ ॥ इतश्च क्वाप्यरण्यान्यां, निःशरण्यस्य नश्यतः । संजग्मे जयताकस्य, श्रीयशोभद्रसूरिराट् ॥ ३९ ॥ भाविभद्वैतया भक्ति - नम्रं सूरिर्जगाद तम् । किं न्यर्धृतोऽसि केनापि, यद् दीन इव दृश्यसे १ ॥ ४० ॥ सोऽपि चैर्येण सार्थेशात्, पराभवपदं निजम् । निगद्य शंबलं किंचि - दयाचीत् सूरिकुञ्जरम् ॥ ४१ ॥ ततो गुरुर्बभाषे तं, त्वं श्रितोऽपि परां १ कलान्तरेण ( व्याज ) सहिताम्. २ निर्घणः, प्र, निष्कृपः ३ चं, प्र. ४ लुंटयित्वा ५ फलं कर्मण आधारविवक्षया फले गृहाति धारयति खीकरोति | वेति अलुक् समासः शीघ्रफ स्वीकारि. ६ राजतिरस्कारेण ७ भूषितेन्द्रद्युतिः ८ पूर्ववर्णितो यशोभद्रसूरिः पूर्णतलागच्छीयः ( चंद्रगच्छीयोऽत्रोतः ) अयं तु खंडेरगच्छनायकः इति राजशेखरसूरिरचित चतुर्विंशतिप्रबंधे. ९ भावि - भविष्यत् भद्रं यस्य तद्भावस्तया. १० तिरस्कृतः

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494