Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
॥ २२१ ॥
1
शृणु देवि ! महागौरि !, यत्त्वया पृष्टमुत्तमम् । कोऽयं पर्वत इत्येषः, कस्येदं मन्दिरं ? प्रभो ! ॥ ६ ॥ पर्वतो मेरुरित्येष, स्वर्णरत्नविभूषितः । सर्वज्ञमन्दिरं चैतद्, रलतोरणमण्डितम् ॥ ७ ॥ अयं मध्ये पुनः साक्षात्, सर्वज्ञो जगदीश्वरः । त्रयस्त्रिंशत्कोटिसंख्या, यं सेवन्ते सुरा अपि ॥ ८ ॥ इन्द्रियैर्न जितो नित्यं केवलज्ञाननिर्मलः । पारंगतो भवांभो धे-र्यो लोकान्ते वसत्यलम् ॥ ॥ अनन्तरूपो यस्तत्र, कषायैः परिवर्जितः । यस्य चित्ते कृतस्थाना, दोषा अष्टादशापि न ॥ १० ॥ लिङ्गरूपेण यस्तत्र, पुंरूपेणात्र वर्तते । रागद्वेषव्यतिक्रान्तः, स एष परमेश्वरः ॥ ११ ॥ आदिशक्तिजिनेन्द्रस्य, ओसने गर्भसंस्थिता । सर्हेजा कुलेजा ध्याने, पद्महस्ता वरप्रदा ॥ १२ ॥ धर्मचक्रमिदं देवि !, धर्ममार्गप्रवर्त कम् । सत्त्वं नाम मृगस्सोऽयं, मृगी च करुणा मता ॥ १३ ॥ अष्टौ च दिग्गजा एते, गजसिंहस्वरूपतः । आदित्याद्या ग्रहा एते, नचैव पुरुषाः स्मृताः ॥ १४ ॥ यक्षोऽयं गोमुखो नाम, आदिनाथस्य सेवकः । यक्षिणी रुचिराकारा, नाम्ना चक्रेश्वरी मता ॥ १५ ॥ इन्द्रोपेन्द्राः स्वयं भर्तु-जताश्चामरधारकाः । पारिजातो वसन्तश्च, मालाधरतया स्थितौ ॥ १६ ॥ अन्येऽपि ऋतुराजा ये, तेऽपि मालाधराः प्रभोः । भ्रष्टेन्द्रा गजमारूढाः, कराग्रे कुंभधारिणः ॥ १७ ॥ स्नात्रं कर्तुं समायाताः, सर्व संतापनाशनम् । कर्पूरकुङ्कुमादीनां धारयन्तो जलं बहु ॥ १८ ॥ यथा लक्ष्मीसमाक्रान्तं, याचमाना निजं पदम् । तथा मुक्तिपदं कान्त - मनन्तसुखकारणम् ॥ १९ ॥ इहतुम्बरुनामानौ तौ वीणावंशवादकौ । अनन्तगुणसंघातं, गायन्तौ जगतां प्रभोः ॥ २० ॥ वाद्यमेकोनपञ्चाशद्भेदभिन्नमनेकधा । चतुर्विधा अमी देवा, वादयन्ति
१ देवीमूर्तिः २ पद्मासने ( पवासणमां ). ३ मध्यस्था. ४ सहजाता. ५ उत्तमशिल्पिविनिर्मिता. ६ ध्यानविषया ध्यानस्था. ७ वरदमुद्रायुक्ता.
जिनमूर्तिवर्णनं.
॥ २२१ ॥
Loading... Page Navigation 1 ... 490 491 492 493 494