Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमार
सूरिस्तति
पालच०
॥२२०॥
पार्श्वयक्षाश्चतुर्हस्ताः, पद्मावत्या समन्विताः । विभुवन्द्यस्य संघस्य, भवन्तु क्षान्तिदाः सदा ॥४॥
पं० श्रीक्षान्तिविजयगणिकृता सूरिस्तुतिः ॥ अनुष्टुप् ॥ नमस्कृत्य महावीरं, स्तुवे वीर मुनीश्वरम् । चन्द्रात् को लभ्यते लोकैः १, साहित्यवाचनेन किम् ॥१॥ 'लण्' सूत्रस्थेन का साध्य-श्चावर्णेत्संज्ञकेन वै । केषां संगः शुभो लोके, सजनैः परिकीर्तितः ॥२॥ साधुलोकैश्च के सेव्यः ? कामुकानां च कः प्रियः । प्राणार्पणप्रयोगेण, सैनिकैः को हि प्राप्यते ॥३॥ आशीर्वादे च किं वाच्यं ?, कस्य धर्मः शिवप्रदः । प्रश्नोत्तराद्यवर्णेन, भव क्षान्तेर्वरप्रदः॥४॥
चतुर्भिः कलापकम् । पंन्यासश्रीवीरविजयगणि (जैनाचार्यविजयवीरसूरि ) स्तुत्यष्टकम् पं० श्रीक्षान्तिविजयनिर्मितम् ॥ अनुष्टुप् ॥ नत्वा विश्वेश्वरं देवं, वर्द्धमानं जिनेश्वरम् । धृत्वा श्रीस्वगुरुं चित्त, उमेदविजयं गणिम् ॥१॥ स्मृत्वा सरस्वती देवी, सर्वदा ज्ञानदायिनीम् । क्षान्त्यादिविजयेनेद-मष्टकं सुविरच्यते ॥२॥ युग्मम् ॥ सर्वशान्तिप्रदं नित्यं, सर्वशास्त्रविशारदम् । सूर्यवत् सर्वजीवाना-मज्ञानान्धनिशापहम् ॥३॥ निशेशवच्छुभाकारं, प्रत्यूहव्यूहवारकम् । संसारभयभीतानां, मोक्षाभयप्रदायकम् ॥४॥
आहादा, २ चातुर्यम्. । प्रत्याहारः, ४ यतीनाम्. ५ वीरप्रभुः. ६ रतिपति. - विजयः. ८ जय इति. १ यतेः.१.(हे) भाचार्यवीरविजय । क्षान्ते:क्षान्तिविजयस्य वरप्रदो भव इति प्रार्थना ॥
KUSHIASA
*॥२२०॥
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494