Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
अयं देवो महादे अभी च द्वादशायकः ॥ २४ोते,यं नमस्कमा धात्रा, आ
श्रेष्ठो श्या वर्षाकालोणकालार्मतम् । रोहणे सरसावतः ॥ २९॥ एवं सामन्यं परम् । अस्य प्रेरका॥ ३२ ॥
स्वभक्तितः॥ २१॥ सोऽयं देवो महादेवि !, दैत्यारिः शङ्खवादकः । नानारूपाणि बिभ्राण-रेककोऽपि सुरेश्वरः ॥२२॥ जगत्रयाधिपत्यस्य, हेतुर्छत्रत्रयं प्रभोः। अमी च द्वादशादित्या, जाता भामण्डलं प्रभोः॥ २३ ॥ पृष्ठलग्ना अमी देवा, याचन्ते मोक्षमुत्तमम् । एवं सर्वगुणोपेतः, सर्वसिद्धिप्रदायकः॥ २४ ॥ एष एव महादेवि !, सर्वदेवनमस्कृतः। गोप्याद्गोप्यतरः श्रेष्ठो, व्यक्ताव्यक्ततया स्थितः॥२५॥ आदित्याद्या भ्रमन्त्येते, यं नमस्कर्तुमुद्यताः।कालो दिवसरात्रिभ्यां, यस्य सेवाविधायकः ॥२६॥ वर्षाकालोष्णकालादि-शीतकालादिवेषभृत् । यत्पूजार्थ कृता धात्रा, आकरा मलयादयः ॥२७॥ काश्मीरे कुङ्कुम देवि !, यत्पूजार्थ विनिर्मितम् । रोहणे सर्वरत्नानि, यद्भूषणकृते व्यधात् ॥ २८॥ रत्नाकरोऽपि रत्नानि, यत्पूजार्थं च धारयेत् । तारकाः कुसुमायन्ते, भ्रमन्तो यस्य सर्वतः ॥ २९ ॥ एवं सामर्थ्यमस्यैव, नापरस्य प्रकीर्तितम् । अनेन सर्वकार्याणि, सिध्यन्तीत्यवधारय ॥३०॥ परात्परमिदं रूपं, ध्येयाद् ध्येयमिदं परम् । अस्य प्रेरकता दृष्टा, चराचरजगत्रये ॥३१॥ दिग्पालेष्वपि सर्वेषु, ग्रहेषु निखिलेष्वपि । ख्यातः सर्वेषु देवेषु, इन्द्रोपेन्द्रेषु सर्वदा ॥ ३२॥ इति श्रुत्वा शिवाद् गौरी, पूजयामास सादरम् । स्मरन्ती लिंगरूपेण, लोकान्ते वासिनं जिनम् ॥ ३३ ॥ ब्रह्मा विष्णुस्तथा शक्रो, लोकपालास्सदेवताः । जिनार्चनरता एते, मानुषेषु च का कथा? ॥ ३४ ॥ जानुद्वयं शिरश्चैव, यस्य घृष्टं नमस्यतः । जिनस्य पुरतो देवि !, स याति परमं पदम् ॥ ३५॥
इति श्रीविश्वकर्माविरचिताऽपराजितवास्तुशास्त्रमध्ये श्रीजिनमूर्तिश्लोकाः॥ एतावानेव ग्रन्थः प्राप्तः॥
Loading... Page Navigation 1 ... 491 492 493 494