Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 486
________________ : कुमार पालच. ग्रन्थकर्तृ प्रशस्तिः ॥२१८॥ अथ ग्रन्थकर्तुः प्रशस्तिः॥ वंशे वीरजिनाधिराजगणभृच्छ्रीमत्सुधर्मप्रभो-रासीदार्यसुहस्तिशिष्यमुकुटः श्रीगुप्तसूरिप्रभुः । तस्माच्चारणलब्धिकेलिशरणाच्छ्रीचारणाख्यो गणः, ख्यातः स्वस्तरुवत् सदैव सुमनःस्तोमेन संसेवितः॥१॥ (शार्दूल०) शाखा तस्य तुरीयका ततककुपश्रीवज्रनागर्यलं, वर्या श्रीस्थितिधर्मनाम विटॅपप्रख्यं द्वितीयं कुलम् । तत्रासीदपसीमलब्धिवसतिर्वदारुवृंदारक-बातरूयाततपाः कृपाजलनिधिः श्रीकृष्णनामा मुनिः ॥२॥ (शार्दूल०) यो मित्रव्ययदुःखतो व्रतमधाद् योऽभिग्रहान् दुर्ग्रहान, दधे व्यालविषाकुलान् पदजलैरुज्जीवयामास यः। प्रत्यब्दं चतुरुत्तरां व्यरचयद् यः पारणात्रिंशतं (३४), स मापालविबोधनः शमधनः कृष्णपिरास्तां मुदे ॥३॥ (शार्दूल०) श्रीमन्नागपुरे पुरा निजगिरा नारायणश्रे| CER % १थेरे मजरोहणे १, भद्दजसे २ मेह ३ गणि य कामिवि ४, सुष्ठिय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोहगुत्ते य ८ ॥१॥ इसिगुत्ते ९ सिरिगुत्ते १०, गणी य वंभे ११ गणी य तह सोमे १२ । दश दो य गणधरा खल, एए सीसा सुहत्यिस्स ॥२॥ | [स्थविरः आयरोहणः १, भद्रयशाः २ मेघः ३ गणिश्च कामर्द्धिः । सुस्थितः ५ सुप्रतिबुद्धः ६, रक्षितः ७ तथा रोहगुप्तश्च ८॥१॥ ऋषिगुप्तः ९ श्रीगुप्तः || १०गणी च ब्रह्मा ११ गणी च तथा सोमः १२ । दश द्वौ च गणधराः खलु, एते शिष्याः सुहस्तिनः ॥२॥] इति कल्पसूत्रेऽष्टमक्षणे २ थेरेहितो णं सिरिगुत्तेहितो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए तस्सणं इमाओ चत्तारि साहाओ सत्त य कुलाइ एवमाहिज्जन्ति, से किं तं साहाओ ? साहाओ एवमाहिज्जति तंजहा हारियमालागारी १ संकासिया २ गवेधुया ३ वजनागरी ४ से तं साहाओ से किं तं कुलाई ? कुलाई एवमाहिचंति तं जहा पढमित्य वत्थलिज्ज बीयं पुण पी(टी)इधम्मियं होइ इत्यादि श्रीकल्पसूत्रेऽष्टमक्षणे. प्रसिद्धिं गतः । ४ पल्लवसदृशम्, ॥२१ ॥

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494