Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
सर्ग.१०
कुमारपालच०
॥२१७॥
विता प्राणतो, नीतः कामघटः कपालघटनां चिंतामणिश्चूर्णितः । एकैकोचितदत्तलक्षकनकप्रोज्जीवितार्थिवजं, देवेनाद्य | कुमारपालनृपति नीत्वा यशःशेषताम् ॥ २६५ ॥ (शार्दूल०) भूयांसोऽपि भवंतु भूमिपतयो निःसीमदोर्विक्रमा-स्तन्मध्ये दधते न कोऽपि समतां चौलुक्यधात्रीभृतः । द्यूतादिव्यसनं निवार्य रुदतीवित्तं च मुक्त्वैव यो, मारिं वारितवांश्चतुर्दशसमा विष्वक्षमामंडले ॥ २६६ ॥ (शार्दूल०) लोको मूढतया प्रजल्पतु दिवं राजर्षिरध्यूषिवान्, ब्रूमो विज्ञतया वयं पुनरिहैवास्ते चिरायुष्कवत् । स्वांते सच्चरितैर्नभोऽब्धिमनुभिः (१४४० )कैलासवैहासिकैः, प्रासादैश्च बहिर्यदेष सुकृती प्रत्यक्ष एवेक्ष्यते ॥ २६७ ॥ (शार्दूल.) | अथ भुजविभवेन राज्यलक्ष्मी, स्वयमपि तां कलयंतमाकलय्य । महमहिम विधाय राज्यधुर्या-स्तमजयपालमतिष्ठि
पन्नृपत्वे ॥२६८॥ (पादाकुलकम् ) निरीक्ष्य राजानमुदित्वरं तं, विलोचनाऽऽसेचनकं स्वकांत्या । उल्लासमासाद्य | हमहांतमंतः, पौरास्तदानीं कुमुदांबभूवुः ॥२६९ ॥ ( उपजातिः) एवं चैतदनेकधार्मिककथासारं विचारांचितं, संक्षेपेण|
कुमारपालनृपतेः पूर्ति चरित्रं ययौ । विस्तारेण तु तस्य पुण्यपुरुषस्यामूलचूलं न तद्, वक्तुं सोऽपि सहः सहस्ररसनो यः स्यात् स्वयं वाक्पतिः ॥ २७० ॥ (शार्दूल०) प्रपंचिताः संति यथोचितं ते, धर्मादयोऽस्मिन् सकलाः पुमर्थाः । तदर्थिना भव्यजनेन सम्यग, निशम्यमेतच्चरितं सदैव ॥ २७१ ॥ (उपजातिः) न प्राचीनकवीनलीनयशसे नैदंयुगीनस्फुर-द्विद्वत्साम्यकृते न चात्मधिषणाज्ञप्त्यै ममायं श्रमः । किंतु स्याच्चरितं सतां विरचितं निस्सीमपुण्यर्द्धये, ध्यात्वैवं
१ वर्षान् यावत्. २ गतवान्. ३ हिमालयहास्यकर्तृभिः. ४ राज्य कार्यवाहकाः पुरुषाः. ५ पक्षे चंद्रम्. ६ समर्थः. ७ चरित्रे.
REGACASSADOSECSECRECCC
(उपजातिः ) एवं चतनत, वक्तुं सोऽपिता पुमर्थाः । तदः
॥ २१७॥
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494