Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 487
________________ ष्ठितो, निर्माप्योत्तमचैत्यमंतिमजिनं तत्र प्रतिष्ठाय च । श्रीवीरान्नवचंद्रसप्तशरदि (७१९) श्वेते तिथ्यां शुचौ, वंभाद्यान्| समतिष्ठेपत् स मुनिराड् द्वासप्ततिं गोष्ठिकान् ॥ ४॥ (शार्दूल०) तस्माद् विस्मयनीयचारुचरिते श्रीसूरिचक्रे क्रमाजाते श्रीजयसिंहसूरिरुदभून्निर्गथचूडामणिः । संवद्विक्रमतस्त्रयोदशशतेष्वेकोत्तरेष्व (१३०१) करुक्, क्लान्तं संघमजीजिवजलभरैर्यो मंन्त्रकृष्टैमरौ ॥५॥ (शार्दूल०) प्रभावकशिरोमणिः प्रणतलोकचिंतामणिः, प्रसन्नशशभृत्मभुस्तदनु दिद्युते दीप्रधीः। यदीयचरणांबुजं निजशिरःकिरीटार्कर-भरेण धरणीभुजो विकसितत्वमानिन्यिरे ॥ ६॥ (पृथ्वी) प्रत्यब्द दीनदुःस्थोद्धृतिसुकृतकृते दीयमानं समानं, साक्षाद् दीनारलक्षं तृणमिव कटेति प्रोज्झ्य निर्लोभभावात् । एकः सोऽयं महात्मा न पर इति नृपश्रीमहम्मदसाहेः, स्तोत्रं प्रापत् स तापं क्षपयतु भगवाञ् श्रीमहेंद्रप्रभुनः ॥७॥ (मगधरा )। तत्पट्टपूर्वाचलमंडनैक-चंडद्युतिः श्रीजयसिंहसूरिः । कुमारपालक्षितिभृच्चरित्र-मिदं व्यवत्त स्वगुरुप्रसादात् ॥८॥ ( उपजातिः) अवधानसावधानः, प्रमाणनिष्णः कवित्वनिष्णातः। अलिखन्मुनिनयचंद्रो, गुरुभक्त्याऽस्याऽऽधमादर्शम् C॥९॥ (आर्या) उच्चैहारिविसारिवारिधिजले दिक्पत्रमालाकुले, पातालस्थितशेषनालकलिते लक्ष्मीविलासोचिते। यावत् पुष्यति मेदिनीसरसिजे स्वर्णाचलः कर्णिका-भावं तावदिदं चरित्रममलं प्रीणातु विद्वज्जनम् ॥१०॥ (शार्दूल०) इति इति श्रीकुमारपालभूपालचरित्रं संपूर्णम् ॥ १ शुक्लपंचमीतिथी. ३ ष्ठि.प्र.३ समूहे. ४ द्या. प्र. ५ झटिति.प्र.६स्तुतिम्. ४-८-९ कुशलः,

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494