Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
ACCORECARRORSCRICA%
दहमे मया किमपि तच्चौलुक्यपृथ्वीपतेः ॥ २७२ ॥ ( शार्दूल. ) नेदृग् राजऋषेश्चिरंतनमनुस्यूतं चरित्रं क्वचि-नानाकारतया चकासति सतां वक्र प्रबंधाः पुनः । यादृग्दृष्टमिदं प्रभावकचरित्रादौ मया तादृशं, दृब्धं तेन न मे बुधैरधिकता वाच्या न च न्यूनता ॥२७३॥ (शार्दूल०) न पदैपदवी नव्या भव्या न वाच्या(स्य) विचित्रता, न च शुचिरलंकारः स्फारश्चकास्ति रसोऽत्र न । तदपि चरितं विज्ञायैतत् कुमारमहीभृतः, सुकृततृषया दृश्यं शुद्धं विधाय विशारदैः ॥२७४॥ (हरिणी) श्रीविक्रमनृपाद् द्विद्वि-मन्वन्देऽ (१४२२) यमजायत । ग्रंथः ससप्तत्रिशती-पट्सहस्राण्यनुष्टुभाम् (१३०७) ॥ २७५ ॥ यावद् द्योतयतः स्वदीधितिभरैर्यावापृथिव्यंतरं, सूर्याचंद्रमसौ निरस्ततमसो नित्यप्रदीपाविव । तावत् तर्पयतादिदं नवसुधानिस्पंदवत् सुंदरं, पृथ्वीपालकुमारपालचरितं चेतांसि पुण्यात्मनाम् ॥ २७६ ॥ (शार्दूल०)
१ विहितम्. प्र. २ प्रथितम्. ३ पदशोभा-पदरचना-पदपांडित्यमितियावत् ४ अपूर्वा. ५ सुन्दरा.
इति श्रीकृष्णषीयश्रीजयसिंहसूरिविरचिते महाकाव्ये परमाईतश्रीकुमारपालभूपालचरित्रे श्रीकुमारपालस्वर्गगमनवर्णनो नाम दशमः सर्गः॥ दशानां मिलने वृत्तसंख्या ६०५३॥
NAM
Loading... Page Navigation 1 ... 483 484 485 486 487 488 489 490 491 492 493 494