Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 483
________________ सद्देवगुरुपूजाभि-रमारिकरणेन च । निर्वीरा वित्तमुक्त्याऽपि, यत् पुण्यं तत् स्मराम्यहम् ॥२५४॥ शत्रुजयादितीर्थानां, यात्राः क्षपितपातकाः । निर्माय यन्मया चक्रे, श्रेयस्तत् परिभावये ॥२५५ ॥ शरणं तीर्थकृत्सिद्ध-साधुधर्मा भवंतुटू मे । एत एव जगत्पूज्या-श्चत्वारः संतु मंगलम् ॥ २५६ ॥ मामकोऽयं ममात्मैव, चैतन्यमयविग्रहः । देहाद्याः सर्व एवैते, भावाः सांयोगिकाः पृथक् ॥२५७ ॥ जीवानामिह यद् दुःखं, तद् देहाचैरसंशयम् । तस्मादवश्यहातव्यां-विधा तान् व्युत्सृजाम्यहम् ॥२५८॥ ततश्चित्तमुपस्कृत्य, शुभध्यानेन भूधवःनिष्प्रपंचोऽस्मरत् पंच-परमेष्ठिनमस्क्रियाः॥२५९॥ सर्वज्ञं हृदि संस्मरन् गुरुमपि श्रीहेमचंद्रप्रभु, धर्म तद्गदितं च कल्मषमषीप्रक्षालनापुष्करम् । व्योमाग्ययेमवत्सरे (१२३०)। विषलहयुत्सर्पिमूछोभरो, मृत्वाऽवाप कुमारपालनृपतिः स व्यंतराधीशताम् ॥ २६॥ (शार्दूलविक्रीडितम् ) तस्मिन् परासी क्षितिपे तदीया, परिच्छदो म्लानिपदं बभूव । अस्तं समाजग्मुषि धामधानि, विकस्वरः किं कमलाकरः स्यात् ? ॥ २६१।। (उपजातिः) विधाय संस्कारविधि महा.चौलक्यभूमीपतिपुंगवस्य । अंत्याः क्रियास्ता विदधुः समस्तास्तदातपुत्राजयपालमुख्याः ॥ २६२॥ (उपजातिः) अथ तथाविधधार्मिकगूजरा-धिपविपत्तिविषादितचेतसः। कविवरा स्मृततद्गुणगौरवा, व्यरचयन्निति काव्यपरंपराम ॥२६३॥(दूतविलंबितम् ) क्षीणो धर्ममहोदयोऽद्य करुणा प्राप्ता कथाशेषतां, शुष्का नीतिलता विचारसरणिःशीर्णा गता साधता। औचित्यं च परिच्युतं जिनमतोल्लासः क्रशीयानभूच्छ्रीचालुक्यमहीपतो क्षितितलात् स्वर्लोकमासेदपि ॥२६४॥ (शार्दलविक्रीडितम् ) निदेग्धस्त्रिदशद्रुमः सुरगवी प्रच्या १क्षिपित.प्र. २ संयोगिकाः, प्र.३ देहादीन. ४संस्कृय. ५ जलम्. ६ पंक्तिः, ७ प्राप्ते. कु.पा.च. ३७

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494