Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
सर्ग.१०
॥२१२॥
१४॥ कथंचिनिपेत्य च । जीवाशतपशुना ॥१
ACACACAAAAAAAAEE
सकलास्तदा ॥ १२८ ॥ ततोऽत्यवहिते राज्ञि, संघे च सकले प्रभुः । वैराग्यैकमयीं चक्रे, देशनामन्तिमामिमाम् ॥१२९॥ संसारेऽत्र गलत्सारे, भविनां कर्मयोगतः। चतुर्ध्वपि भवेष्वस्ति, न मनागपि निर्वृतिः ॥१३०॥ __तथाहि प्रथमं जीवा, निगोदेषु वसंत्यमी। कायस्थिति समाश्रित्य, संख्यातीतमनेहसम् ॥ १३१॥ एकोच्छासांतरे सप्त-दशभिर्मृत्युभिः किल । भुंजते तेऽनिशं तत्र, दुःखं किमपि दुस्सहम् ॥ १३२ ॥ नरके नारकाणां य-जायते कष्टमुत्कटम् । ततो निगोदजीवानां, तदनंतगुणं मतम् ॥ १३ ॥ ततः कृच्छ्रेण निर्गत्य, पृथ्वीनीराग्निवायुषु । उत्सर्पिणीरसंख्याता-स्तिष्ठंति ननु देहिनः॥१३४ ॥ कथंचिनिर्गतास्तेभ्यो, विकलाक्षेषु जंतवः । वसंत्यब्दसहस्राणि, संख्यातान्यतिष्टिताः ॥ १३५॥ ततो नानाभवान् भ्रांत्वा, पंचाक्षत्वमुपेत्य च । जीवास्तिर्यक्षु जायंते, जलस्थलखचारिषु
॥१३६ ॥ तत्र जालैर्जलात् कृष्ट्वा, मत्स्याद्याः स्थूलविग्रहाः। दार्यते दारुवत् क्रूरैः, कैवतैः शितपशुना ॥१३७ ॥ क्षुत्तहष्णांगच्छविच्छेद-डंभवाहादिकर्मभिः । गवादयो यथाऽत्यार्त्ताः, प्रत्यक्षा एव ते तथा ॥१३८॥ वांगुरादिप्रयोगेण, बट्टा
वातमादयः । तैलादिषु विपच्यते, व्याधैर्मास्पाककोविदः ॥१३९॥ विविधैश्छद्मभिधृत्वा, चटकाद्याः पतत्रिणः । शूली-४ क्रियतेऽस्तकृपः, कथं जीवांतकैहहा ॥१४०॥ तत्र क्रूरतयाऽधौनि, कारं कारं सहस्रधा।लभंते नारकी योनि, निःशरण्याः शरीरिणः॥१४१॥ उत्पन्ना एव ते तत्र, सहते यातना घनाः । प्रत्यंगच्छेदवज्राग्निदाहवर्षणादिभिः ॥ १४२॥
व्यवहिते, प्र०. १ अतिसावधाने. ३ गतिपु. ४ मुखम्. ५ अनंतशब्दपरकः संख्यातीतशब्दः. ६ कालम्. ७ कष्टम् , ८ अतिकष्ट संजातं येषां ते, ९ जाल.. १० बातमनुलक्ष्य अजति-गच्छवीति वातमजः-मृगविशेषः, ११ पक्षिणः. १२ लोहादिकीलकेन विद्धा मांसस्य पचन-शूलाकरणम्. १३ पापानि.
॥२१२॥
Loading... Page Navigation 1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494