Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 479
________________ ध्यानपाशेन, चित्तं लोल प्लवंगवत् ॥ १९८॥चिंतयन् सुचिरं किंचित्, परमात्ममयं महः । ब्रह्मरंध्राध्वना प्राणान् , हेमाचार्यो विमुक्तवान् ॥ १९९ ॥ युग्मम् ॥ दृष्ट्वा तस्य व्ययं जज्ञे, चौलुक्यश्चेतनोज्झितः । गुरुजीवं स्वजीवेनाsनुयात इव तत्क्षणम् ॥ २०॥ क्षणोद्ध चेतनां प्राप्य, शून्यं पश्यन्निवाखिलम् । इष्टानां घटयन कष्टं, स जगादेति गद्गदम् ॥ २०१॥ इयत्कालं प्रभो! धृत्वा, धर्मस्नेहं मयीदृशम् । इदानीं निर्ममः कस्मा-मामहासीरिहैव यत् ॥ २०२॥ यद्वा त्वयि स्वदेहेऽपि, निःस्नेहे स्नेहमुच्चकैः । अपश्यं भ्रांत एवाहं, संप्रत्यस्ति यतो न संः ॥ २०३ ॥ बोधयित्वा नरान् देव-बुबोधयिषया दिवम् । त्वं प्राप्तोऽस्यधुना नूनं, संतः सर्वहिता यतः॥२०४ ॥ एतदेवानुशाशय्ये, | निष्पुण्योऽहं पुनः पुनः । राजपिंडतया यन्मे, किंचिन्नोपकृतं तव ॥ २०५॥ शिष्याश्च रामचंद्राद्या-स्तदानीमेवमूचिरे । स्वगुरुव्ययदूनांत:-करणाः करुणस्वरम् ॥ २०६॥ अद्य शुष्का प्रभावाब्धि-मुद्रित: सद्गुणाकरः । ज्ञानसत्रं परिक्षीणं, प्रभो! त्वयि गते दिवम् ॥ २०७॥ उदरंभरयःसंति, भूरयः सूरयः परम् । नृपं प्रबोध्य कस्त्वद-जगदुजीवयिष्यति ॥२०८॥ ज्ञानप्रदीपे भगवं-स्त्वयि निर्वाणमाश्रिते । प्लावयिष्यति पृथिवी-मज्ञानध्वांतवीचयः|| ॥ २०९ ॥ मूलादपि समुन्मूल्य, मिथ्यात्वं विषवृक्षवत् । सम्यक्त्वं कल्पतरुवत्, तत्पदे कः करिष्यति ॥२१॥ ततःक्ष्मामोऽपि संघोऽपि, कृतशोकाश्रुपल्वलौ। शिविकां दिव्यविच्छित्तिं, निरमीमपतां रयात् ॥२११॥ स्वातानु १ मृगवद् वानरबद्वा. २ उत्तमांगस्थितेन ब्रह्मप्राप्तिहेतुकेन छिद्रस्थानेन. ३ अत्याक्षीः. ४ मेहः. ५ अनुपूर्वक शीङ् इत्यस्य यडन्तरूपम, अतिशयेन पश्चात्तापं करोमीत्यर्थः. ६ ब्रूडयिष्यति. ७ मनोहररचनायुक्ताम्.

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494