Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 480
________________ कुमार पालच ॥२१५॥ समिते ( ११४५ लिप्तां सत्क्षौम-संवृतां मालभारिणीम् । तत्र न्यवीविशन् सूरे-स्तनूं वृद्धानगारिणः ॥ २१२ ॥ उत्सवेन बहिनीत्वा, शिबिकां श्रावकोत्तमैः । संचस्करे गुरुवपुः, कर्पूरागु(ग)रुचंदनैः ॥ २१३ ॥ तदाऽर्कः परिवेष्यासीद्, दिशः सर्वा रजस्वलाः। दिनं च धूसरं तादृग्-व्ययः केषां न दुःखदः? ॥२१४ ॥ विध्यापितायां चित्यायां, गुरौ निर्भरभक्तितः। तद्भस्म स्वयमादाय, नृपो मूर्ध्नि न्यवेशयत् ॥ २१५ ॥ ततो देशाधिपः श्राद्धैः, सर्वैः पौरैश्च लेशशः । आत्ते भस्मनि | गर्ताऽसी-जानुदनी चिताक्षितौ ॥ २१६ ॥ साऽद्यापि पत्तनांतेऽस्ति, हेमगर्तेति विश्रुता । ख्यातिमेति गरिष्ठाना-महो संस्कारभूम्यपि ॥ २१७ ॥ ततश्चौलुक्यभूमीभृत्, पत्तनेऽन्यपुरेष्वपि । विस्तरात् कारयामास, गुरोर-| ष्टाहिकामहम् ॥ २१८ ॥ श्रीविक्रमनृपाद् वर्षे, शराब्धिशिवसंमिते (११४५)। आसीत् कार्तिकराकायां, हेमसूरिगुरोजनिः॥२१९ ॥ तस्य दीक्षा च पाथोधि-बाणरुद्रेष्वजायत (११५४)। षट्षशिवेषु (१९६६) सूरित्वं, नवळ्यर्केषु (१२२९) च व्ययः ॥२२०॥ हेमाचार्यवियोगेन, शून्यात्मेव समंततः।विदांचकार चौलुक्यो, न किंचित् कृत्यमात्मनः ॥ २२१॥ ततः स रामचंद्राद्यै-बुधैः संबोध्य नित्यशः। दिनैः कतिपयैश्चक्रे, स्तोकशोकः कथंचन ॥ २२२॥ __ अथ चौलुक्यराड् दध्यौ, गैणयित्वाऽग्रिम दिनम् । प्रतापमल्लं दौहित्रं, निजैश्वर्ये निवेशये ॥ २२३ ॥ तावद् विस्ता-15 रयस्तापं, ज्वालाजिह्वालवह्निवत् । आकस्मिको ज्वरस्तस्य, शरीरे समजुंभत ॥ २२४ ॥ नृपं ज्वरातुरं दृष्ट्वाऽ-गदंकाराः १ संस्करोति स्म, परोक्षे आत्मनेपदम् २ सूर्यचंद्रयोर्वेष्टनाकारोऽशुभादिसूचकः प्रभाविशेषः परिवेषस्तद्वान्, ३ धूलियुक्तम्. ४ तस्य दीक्षा तथाऽन्देषु, वार्द्धि बाणेश्वरेष्वभूत. (११५४) प्र. ५ मृगयित्वा-दृष्ट्वा. ६ श्रेष्ठम्. शिवेषु ( ११६६ च कृत्यमात्मनः

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494