Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 465
________________ अथ दशमः सर्गः ॥ नृपः कुमारपालोऽथ, प्रश्नयामास तं गुरुम् । कोऽहं पूर्वभवेऽभूवं ?, भविता कश्च भाविनि ? ॥१॥ सिद्धराजः कुतो टू मह्यं, प्रसह्य द्रुह्यति स्म च । कस्मादुदयनामात्यो, यूयं च मयि वत्सलाः ? ॥२॥ न हि प्राग्जन्मसंबंध, विना कस्यापि कुत्रचित् । वैरं च सौहृदय्यं च, स्यातामात्यंतिके ध्रुवम् ॥३॥ कथ्यतां तथ्यमेतन्मे, ज्ञात्वा ज्ञानेन केनचित् । प्रभु विना न कोऽप्यन्यः, संदेहं भक्तुमीश्वरः॥४॥ स व्याजहार नेदानी, ज्ञानं यद्यपि किंचन । तथापि देव्याद्यादेशात् , सर्व ते कथयिष्यते ॥ ५॥ ततो विसृज्य भूजानि, गत्वा सिद्धपुरं च तत् । सरस्वतीसरित्तीरं, पवित्रं सूरिराश्रयत् ॥६॥ तत्र मंत्रमयस्नान-पवित्रीकृतविग्रहः । ध्यानोदारः स सस्मार, सूरिमंत्रं दिनत्रयम् ॥७॥ ततस्तस्याद्यपीठाधि-ष्ठात्री स्फूर्ति-18 |रिवांगिनी । देवी त्रिभुवनस्वामि-न्याविरासीत् तदग्रतः ॥८॥ ध्याताऽस्मि केन कार्येण, शंस सूर्यवतंस! मे ? । देव्यै वमुदितः कामं, मुदितः स जगाद ताम् ॥ ९॥ देवि ! दिव्येन नेत्रेण, सम्यग् विज्ञाय मां वद । चौलुक्यभूपतेर्भूतान् । |भाविनोऽप्यखिलान् भवान् ॥ १०॥ हस्तस्थमुक्ताफलवत् , कलयंती किलाखिलम् । सूरिपृष्टं तदावे, सा देवी स्वपदं ययौ ॥ ११॥ प्रातः स्वस्थानमागत्य, गुरुर्विहितपारणः। वक्तुं प्रचक्रमे पूर्व-भववृत्तं नृपाग्रतः॥१२॥ | देशे श्रीमेदपाटाख्ये, क्वचिदभ्रंकशे गिरौ । परमारान्वयी जज्ञे, पल्लीशो जयताह्वयः ॥ १३ ॥ द्विषतां रणकंडूतिचंडदोर्दडशालिनाम् । दर्पज्वरं शमयितुं, यद्भुजोऽभेषजायत ॥१४॥ भंजं भंजं परग्रामान , स चक्रे वीरकुंजरः । निज * मंत्रत्रयस्नानपूर्व, प्र. १ सूरिमंत्रस्य. २ आद्या-प्रधाना सूरिमंत्रपीठपंचकाधिष्टायिनी देवी. ३ विकाशः-प्रभावः ४ कथयित्वा. ५ तिम् , प्र. स्वामि-न्याविरासी समार, सूरिम दिनववीसरित्तीरं, पवित्रा देल्या

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494