SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ अथ दशमः सर्गः ॥ नृपः कुमारपालोऽथ, प्रश्नयामास तं गुरुम् । कोऽहं पूर्वभवेऽभूवं ?, भविता कश्च भाविनि ? ॥१॥ सिद्धराजः कुतो टू मह्यं, प्रसह्य द्रुह्यति स्म च । कस्मादुदयनामात्यो, यूयं च मयि वत्सलाः ? ॥२॥ न हि प्राग्जन्मसंबंध, विना कस्यापि कुत्रचित् । वैरं च सौहृदय्यं च, स्यातामात्यंतिके ध्रुवम् ॥३॥ कथ्यतां तथ्यमेतन्मे, ज्ञात्वा ज्ञानेन केनचित् । प्रभु विना न कोऽप्यन्यः, संदेहं भक्तुमीश्वरः॥४॥ स व्याजहार नेदानी, ज्ञानं यद्यपि किंचन । तथापि देव्याद्यादेशात् , सर्व ते कथयिष्यते ॥ ५॥ ततो विसृज्य भूजानि, गत्वा सिद्धपुरं च तत् । सरस्वतीसरित्तीरं, पवित्रं सूरिराश्रयत् ॥६॥ तत्र मंत्रमयस्नान-पवित्रीकृतविग्रहः । ध्यानोदारः स सस्मार, सूरिमंत्रं दिनत्रयम् ॥७॥ ततस्तस्याद्यपीठाधि-ष्ठात्री स्फूर्ति-18 |रिवांगिनी । देवी त्रिभुवनस्वामि-न्याविरासीत् तदग्रतः ॥८॥ ध्याताऽस्मि केन कार्येण, शंस सूर्यवतंस! मे ? । देव्यै वमुदितः कामं, मुदितः स जगाद ताम् ॥ ९॥ देवि ! दिव्येन नेत्रेण, सम्यग् विज्ञाय मां वद । चौलुक्यभूपतेर्भूतान् । |भाविनोऽप्यखिलान् भवान् ॥ १०॥ हस्तस्थमुक्ताफलवत् , कलयंती किलाखिलम् । सूरिपृष्टं तदावे, सा देवी स्वपदं ययौ ॥ ११॥ प्रातः स्वस्थानमागत्य, गुरुर्विहितपारणः। वक्तुं प्रचक्रमे पूर्व-भववृत्तं नृपाग्रतः॥१२॥ | देशे श्रीमेदपाटाख्ये, क्वचिदभ्रंकशे गिरौ । परमारान्वयी जज्ञे, पल्लीशो जयताह्वयः ॥ १३ ॥ द्विषतां रणकंडूतिचंडदोर्दडशालिनाम् । दर्पज्वरं शमयितुं, यद्भुजोऽभेषजायत ॥१४॥ भंजं भंजं परग्रामान , स चक्रे वीरकुंजरः । निज * मंत्रत्रयस्नानपूर्व, प्र. १ सूरिमंत्रस्य. २ आद्या-प्रधाना सूरिमंत्रपीठपंचकाधिष्टायिनी देवी. ३ विकाशः-प्रभावः ४ कथयित्वा. ५ तिम् , प्र. स्वामि-न्याविरासी समार, सूरिम दिनववीसरित्तीरं, पवित्रा देल्या
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy