________________
कुमारपालच०
काननामृतसारणिम् ॥५४५॥ शुभध्यानसमीरेण, विरजीभूतमानसः। कतिमिदिवसैः स्वर्ग, श्रितः सोऽनशनी मुनिः॥५४६॥ शत्रुजयाद्युत्तमतीर्थयात्रा-सिद्धांतसारश्रवणादिकृत्यैः । एवं शुभश्रीसुभगंभविष्णून, घनान् स चौलुक्यनृपस्ततान है (इन्द्रवज्रा)॥५४७॥
॥२०७॥
ASANSAR
इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाहतश्रीकुमारपालभूपालचरित्रे महाकाव्ये देवाधिदेवप्रतिमाऽऽनयनतीर्थयात्रादिवर्णनो नाम नवमः सर्गः
नवानां सर्गाणां मिलने ग्रंथानं ५७७७
SCHACHOSSOS%*
॥२०७॥
१ पुण्यधिया प्रियं भवनशीलान्, २ घनान्-दिवसान्. ३ विस्तारयामास-निर्गमयामास.