SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० काननामृतसारणिम् ॥५४५॥ शुभध्यानसमीरेण, विरजीभूतमानसः। कतिमिदिवसैः स्वर्ग, श्रितः सोऽनशनी मुनिः॥५४६॥ शत्रुजयाद्युत्तमतीर्थयात्रा-सिद्धांतसारश्रवणादिकृत्यैः । एवं शुभश्रीसुभगंभविष्णून, घनान् स चौलुक्यनृपस्ततान है (इन्द्रवज्रा)॥५४७॥ ॥२०७॥ ASANSAR इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाहतश्रीकुमारपालभूपालचरित्रे महाकाव्ये देवाधिदेवप्रतिमाऽऽनयनतीर्थयात्रादिवर्णनो नाम नवमः सर्गः नवानां सर्गाणां मिलने ग्रंथानं ५७७७ SCHACHOSSOS%* ॥२०७॥ १ पुण्यधिया प्रियं भवनशीलान्, २ घनान्-दिवसान्. ३ विस्तारयामास-निर्गमयामास.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy