________________
सर्ग. १०
कुमारपालच.
॥२०८॥
ACCORECASCORECAUGHLOCALOG
मैश्वर्यमूर्जस्वि, किं शौर्येण हि दुष्करम् ? ॥१५॥ अन्येधुर्धनदत्ताख्यः, सार्थवाहो महार्थभृत् । स्वपल्ली समया गच्छन्मार्गे तेन व्यलोवयत ॥ १६ ॥ तस्मिन्निपत्य सार्थेऽसौ, लुंटाकः स्वभटैः सह । जग्राह सकलं सार्थ-पतिस्तु क्वापि नेशिवान् ॥ १७ ॥ ततः सर्वस्वनाशेन, निराकाराग्निनापि च । दंदह्यमानहृदयो, धनदत्तो विमृष्टवान् ॥ १८॥ वृतो मलिम्लुचैः क्रूरैः, पिशाचैरिव राक्षसः। उन्मदिष्णुरयं लोका-नुपदोद्यते कथम् ॥ १९ ॥ इदानीं चेत् प्रतीकारं, न विधास्येऽस्य दुर्धियः। पौनःपुन्येन मे सार्थ, ग्रहीष्यति तदैषकः॥ २०॥ ततोऽन्यदपि कोशस्थं, व्ययीकृत्य स्वकांच|नम् । एनमुन्मूलयिष्यामि, नृपसैन्येन कंदवत् ॥ २१॥ है। अथ प्राभृतमादाय, महीयः सार्थनायकः। दृष्ट्वा च मालवाधीशं, तत्पराभवमूचिवान् ॥ २२ ॥ बभाषे मालवेंद्रस्तं,
त्वं निजाश्रयमाश्रय । तं पल्लीतः समुन्मूल्य, प्रहेष्यामि धनं तव ॥२३॥ धनदत्तः पुनःप्रोचे, नार्थो मेऽर्थेन पार्थिव। प्रतिज्ञातं मया किंतु, तदुन्मूलनमात्मना ॥ २४ ॥ तद् देहि निजसैन्यं मे, पूरयामि यथेप्सितम् । वैरनिर्यातनेनाऽस्तु, सुखं भवदनुग्रहात् ॥ २५ ॥ तद्वाक्यमुररीकृत्य, प्रसन्नोऽवंतिनायकः । तस्य व्यश्राणयद् दृप्तं, सेनान्यं सैन्यसंगतम् ॥ २६ ॥ धनदत्तः पुरस्कृत्य, तत्सैन्यमुपगम्य च । रुरोध परितः पल्ली, वल्लीमिव मतंगजः ॥ २७ ॥ दैत्यसैन्यमिवामृश्य, तत्सैन्यमतिदुर्धरम् । सांयुगीनोऽप्यदीनोऽपि, जयताकः पलायत ॥ २८ ॥ योधान् युद्धोद्धतान् हत्वा, पल्ली प्रज्वाल्य चाखिलाम् । नश्यंती पल्लीराट्पत्नी-मंतर्वनीं दधार सः॥२९॥ स्वकरेणोदरं तस्या, दारयित्वा च दारु* मैश्वर्य साम्राज्यम्. प्र. १ पालीशेन. २ सु-प्र. ३ तिरस्काररूपाग्निना. ४ भृशं दह्यमानहृदयः. ५ वैरप्रतीकारेण. ६ भवदुपकारेण-भवत्साहाय्यात्, ७ यितः प्र.
॥२०८॥