Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
६ अनेनेति मुनिर्मत्वा, स पपौ समतामृतम् ॥ ५३१ ॥ तस्य प्रत्यहमभ्येत्य, नानापाटकवासिनः । चक्रिरे पत्तनजना, भाव
नाभिः प्रभावनाः॥५३२॥ तं निशम्यानशनिनं, राजर्षिरपि हर्षतः । प्रभावनार्थ तत्रागात्, पुण्यांशं को हि नेप्सति ? ॥५३३ ॥ गुरुं नत्वा मुनींद्रं तं, यावन्नमति भूपतिः। नमस्कारानिषिध्यैव, स तावत् तमभाषत ॥ ५३४ ॥ देव ! त्वं मे गुरुः साक्षा-दसि त्वां वंदये कथम् ? । यतोऽस्मि त्वन्नतेर्बुद्धो, व्रतानशनभागहम् ॥ ५३५ ॥ तदा तादृगवस्थोऽपि, न वन्द्येय यदि त्वया । तदा शिवंकरे स्यातां, क व्रतानशने मम ॥५३६ ॥ मजतो मे भवांभोधौ, नमस्कारस्तवाभवत् । करावलंबनकरो, महापोत इव स्वयम् ॥ ५३७ ॥ असौ भवत्प्रसादो मे, सर्वोऽप्यस्ति पचेलिमः। प्रभावनां वितन्वंति, यदमी धार्मिका मुदा ॥ ५३८ ॥ ज्ञात्वा राज्ञाऽपि स प्रोचे, भवान् भध्याशयो भृशम् । अत एव नमस्कार-मात्राद् द्रागप्यबुध्यत ॥ ५३९ ॥ अभव्यास्तु स्वयं विश्व-विदाऽपि प्रतिबोधिताः। न कहिंचित् प्रबुध्यते, स्थूलोपलमया इव ॥५४०॥ सुखासुखातिवद् धर्मा-धर्माप्तावपि देहिनाम् । हेतुर्भवेत् स्वकर्मैव, परः सान्निध्यमात्रकृत् ॥ ५४१॥ त्वमे वास्यधुना धन्यो, येनेदृग् दुष्करं कृतम् । सुखमल्पमपि त्यक्त्वा, कश्चरेद् दुश्चरं यतः॥ ५४२ ॥ पंकमग्नो यथा दंती, कश्चिदेव स्वमुद्धरेत्। मोहमग्नस्तथा देही, कोऽपि भ्रष्टं व्रतं खलु ॥५४३ ॥ भूयास्त्वं सुकृते स्थेया-ननुभूयाः परं महः। प्रभूया भवनिर्भदे, विभूयाः शिवशर्मणि ॥ ५४४ ॥ इति स्तुत्वा बलान्नत्वा, तं मुनींद्रं महीपतिः । चक्रे प्रभावनां पुण्य
REACOCALSACCESCAMERA
१ समतामृतेन. २ मुनेः. ३ उन्नतीः. ४ न आतुमिच्छति ? ५ वन्देय, प्र. ६ समर्थो भव. ७ व्याप्तो भव..
Loading... Page Navigation 1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494