Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
-
कुमारपालच०
॥२०६॥
योषिद्नेहादिसंक्लिष्टः, संसक्तः प्रणिगद्यते ॥५१६ ॥ उत्सूत्रमाचरल लोके, दिशत्युत्सूत्रमेव यः। यथाछंदः स विज्ञेयः, स्वच्छंदविहितस्थितिः ॥ ५१७ ॥ अमीषां वंदनाद् देव !, न कीर्तिर्नापि निर्जरा । कायक्लेशस्तथा कर्म-बंधः प्रत्युत वल्गतः ॥ ५१८ ॥ श्रुत्वा तद् ध्यातवान् भूमान् , मम तन्मुनिवंदनम् । नूनं न्यवेदयत् कोऽपि, व्याचष्टे यदिदं प्रभुः ॥५१९ ॥ ततः स्मित्वा जगादासौ, सम्यगरम्यद्य शिक्षितः । अतः परं विधास्यामि, भवदुक्तमिदं सदा ॥ ५२०॥ । अथ भूपनमस्काराद्, यतिपांशः स लज्जितः। एवं ध्यातुं समारेभे,भव्यात्मकतया हृदि ॥५२॥ घिग् मामधममूर्धन्यं, यो लब्ध्वाऽप्यतिदुर्लभम् । व्रतचिंतामणिं मोहात्, प्रमादाब्धौ न्यमज्जयम् ॥ ५२२ ॥ सतोऽपि प्रैथमे भोगान् , विमुच्य । व्रतमादधुः । अहं पुनव्रतस्थोऽपि, स्पृहयाम्यसतोऽपि तान् ॥ ५२३ ॥ स वरं शक्तिहीनत्वाद् यो नांगीकुरुते व्रतम् । तदूरीकृत्य मुंचंस्तु, न स्तुतेर्भाजनं जनः ॥ ५२४ ॥ धन्योऽयं भूधवो येन, नतोऽहमकीर्ण्यपि । अहं पुनरधन्यो यो, वंदये तादृशं नृपम् ॥ ५२५ ॥ यः स्वयं स्खलिताचारः, सदाचारान् प्रणामयेत् । तस्य स्वात्माऽनभिज्ञस्य, नरकेऽपि गतिन हि ॥ ५२६ ॥ ततः सर्व परित्यज्य, तत् किंचिद् विदधेऽधुना। येनाहं सोऽपि राजर्षि नैव लज्जावहे कचित् |॥५२७॥ सप्तभिः कुलकम् ॥अथ बंधनवत् त्यक्त्वा, धनाद्यं स महाशयः। गुरोरालोचनापूर्व, पुनर्वतमशिश्रियत्॥५२८॥ |विनाऽनशननीरेण, पापतापमहापदः । संशमिष्यति मे नेति, स तदैव तदादधे ॥ ५२९ ॥ दुस्त्यजोऽपि महामोहः, सुत्य-IPREE जस्त्यागतोऽनयोः । इतीव साधुरत्याक्षीद रागद्वेषौ शुभद्विषौ ॥ ५३०॥ भवदावाग्निदग्धस्य, शांतिर्जीवस्य जायते ।
१ निंद्यो यतिः यति'पाशः. २ पूर्वमुनयः. ३ व्रतं खीकृत्य. ४ धस्तव्रतोऽपि. ५ रागद्वेषयोः.
SCRECACANC+KR
Loading... Page Navigation 1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494