Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 460
________________ कुमारपालच० ॥२०५॥ CHUSSACRACK न पुराद् बहिरेष्यसि । इति छलेन त्वद्देशं, भक्तुं प्रस्थितवानहम् ॥ ४८६ ॥ परं त्वं छल्यसे राजन् !, कथमीदृग्गुरी सति । मांत्रिके हि समीपस्थे, मुद्गलाः प्रभवंति न ॥ ४८७ ॥ पूर्व श्रुतोऽपि ते वीर !, विक्रमो विस्मृतोऽभवत् । विस्म|रिष्यत्यसौ जातु, न संप्रति पुनः पुनः ॥४८८॥ तुभ्यं स्वस्त्यस्तु मां देव!, प्रेषय स्वालयं प्रति । आकुला कलयिष्यति, दैन्यं सैन्या ममान्यथा ॥ ४८९ ॥ राजर्षिस्तं पुनः प्रोचे, षण्मासी स्वपुरे यदि । अमारिं कारयेस्तर्हि, त्वां विमुंचेय नाऽ. न्यथा ॥ ४९०॥ ममेदमेव सर्वस्व-मेतदेव च वांछितम् । यद् बलेन छलेनापि, प्राणत्राणं शरीरिणाम् ॥ ४९१॥ ममाज्ञाकरणं सम्यक्,सुकृतं तव चोर्जितम् । प्राणिनां प्राणरक्षा च, किममानं शुभं न हि ? ॥ ४९२॥ एतावत् त्वं प्रपद्यस्व, गृहं गंतुं यदीप्ससि । अन्यथा त्वमिह स्थाता, गुप्ताविव मदोकसि ॥ ४९३ ॥ इतो मे नान्यथा मुक्ति-रिति ध्यात्वा शकप्रभुः । चौलुक्यवचनं मेने, बलिष्ठे का विचारणा ॥४९४॥ ततः स्वसौधं तं नीत्वा, सत्कृत्य च सहस्रधा । अतिष्ठेपत् व्यहं भूपो, लोकज्ञापनकाम्यया ॥ ४९५ जीवरक्षाकृते शिक्षा, दत्त्वाऽऽप्तांस्तत्समं निजान्।आदिश्य च शकेंद्र |तं, स्वस्थान प्रापयन्नृपः॥ ४९६ ॥ तत्र गत्वा नृपाऽऽप्तास्ते, षण्मासी गर्जनांतरे । शकाधीशनिदेशेन, प्राणित्राणमचीक्लपन् ॥ ४९७ ॥ समर्ण्य प्राभृतं भूरि, हयाद्यं क्षितिपोचितम् । विसृष्टा यवनेशेन, पत्तनं ते प्रपेदिरे ॥ ४९८ ॥ तत्प्राभृतं पुरो मुक्त्वा, ते नियुक्ताः स्वनायकम् । भृशमानंदयामासु-रमारिकरणोक्तिभिः॥४९९ ॥ अथ स्वयं स राजर्षि रित्यभिग्रहमादधे। यादृशस्तादृशो वाऽपि, वंद्यो जैनमुनिर्मया ॥५००॥ अपरेयुः ससैन्योऽपि, १ असौ विक्रमः. २ संप्रतितनः, प्र. ३ वाञ्छसीत्यर्थः. ४ अतिष्ठिपत्,-प्र. ५ जिनमुनिः, प्र. ६॥ तत्र गत्वा चितम् । विसृष्टा म भिः ॥ ४९९ ॥ २०५॥ यः ससैन्यो

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494