________________
कुमारपालच०
॥२०५॥
CHUSSACRACK
न पुराद् बहिरेष्यसि । इति छलेन त्वद्देशं, भक्तुं प्रस्थितवानहम् ॥ ४८६ ॥ परं त्वं छल्यसे राजन् !, कथमीदृग्गुरी सति । मांत्रिके हि समीपस्थे, मुद्गलाः प्रभवंति न ॥ ४८७ ॥ पूर्व श्रुतोऽपि ते वीर !, विक्रमो विस्मृतोऽभवत् । विस्म|रिष्यत्यसौ जातु, न संप्रति पुनः पुनः ॥४८८॥ तुभ्यं स्वस्त्यस्तु मां देव!, प्रेषय स्वालयं प्रति । आकुला कलयिष्यति, दैन्यं सैन्या ममान्यथा ॥ ४८९ ॥ राजर्षिस्तं पुनः प्रोचे, षण्मासी स्वपुरे यदि । अमारिं कारयेस्तर्हि, त्वां विमुंचेय नाऽ. न्यथा ॥ ४९०॥ ममेदमेव सर्वस्व-मेतदेव च वांछितम् । यद् बलेन छलेनापि, प्राणत्राणं शरीरिणाम् ॥ ४९१॥ ममाज्ञाकरणं सम्यक्,सुकृतं तव चोर्जितम् । प्राणिनां प्राणरक्षा च, किममानं शुभं न हि ? ॥ ४९२॥ एतावत् त्वं प्रपद्यस्व, गृहं गंतुं यदीप्ससि । अन्यथा त्वमिह स्थाता, गुप्ताविव मदोकसि ॥ ४९३ ॥ इतो मे नान्यथा मुक्ति-रिति ध्यात्वा शकप्रभुः । चौलुक्यवचनं मेने, बलिष्ठे का विचारणा ॥४९४॥ ततः स्वसौधं तं नीत्वा, सत्कृत्य च सहस्रधा । अतिष्ठेपत् व्यहं भूपो, लोकज्ञापनकाम्यया ॥ ४९५ जीवरक्षाकृते शिक्षा, दत्त्वाऽऽप्तांस्तत्समं निजान्।आदिश्य च शकेंद्र |तं, स्वस्थान प्रापयन्नृपः॥ ४९६ ॥ तत्र गत्वा नृपाऽऽप्तास्ते, षण्मासी गर्जनांतरे । शकाधीशनिदेशेन, प्राणित्राणमचीक्लपन् ॥ ४९७ ॥ समर्ण्य प्राभृतं भूरि, हयाद्यं क्षितिपोचितम् । विसृष्टा यवनेशेन, पत्तनं ते प्रपेदिरे ॥ ४९८ ॥ तत्प्राभृतं पुरो मुक्त्वा, ते नियुक्ताः स्वनायकम् । भृशमानंदयामासु-रमारिकरणोक्तिभिः॥४९९ ॥ अथ स्वयं स राजर्षि रित्यभिग्रहमादधे। यादृशस्तादृशो वाऽपि, वंद्यो जैनमुनिर्मया ॥५००॥ अपरेयुः ससैन्योऽपि, १ असौ विक्रमः. २ संप्रतितनः, प्र. ३ वाञ्छसीत्यर्थः. ४ अतिष्ठिपत्,-प्र. ५ जिनमुनिः, प्र.
६॥ तत्र गत्वा
चितम् । विसृष्टा म
भिः ॥ ४९९ ॥
२०५॥
यः ससैन्यो