SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ श्रीपथं सोऽतिहस्तयन् । नागवल्लीदलव्यग्र-करं चंचदुपानहम् ॥ ५०१॥पण्यस्त्रीस्कंधविन्यस्त-हस्तं मन्मथविभ्रमैः।। दुश्चेष्टमानं विटव-मुनि कंचिन् निरक्षत ॥५०२॥ युग्मम् ॥ दृष्ट्वाऽपि तं तथा भ्रष्टं, नृपः श्रेणिकभूपवत् । कुंभिकुंभस्थलन्यस्त-मस्तकः प्राणमन्मुदा ॥ ५०३ ॥ दध्यौ च न मुनेरस्य, मनागप्यस्ति दूषणम् । निर्माप्यते कुकर्मोच्चैर्यद् धर्मज्ञोऽपि कर्मभिः॥५०४॥ कर्हिचिज्जायते जीवो, बली कर्म च कहिंचित् । अत एवानयो?षः, शाश्वतोऽस्ति महान् मिथः ॥ ५०५॥ तस्यावकीणिनः साधु-प्रष्ठस्येवाऽऽनतं नृपम् । दृष्ट्वा जहास नड्डूल-नृपतिः पृष्ठतः स्थितः॥५०६॥ तं वीक्ष्य वाग्भटामात्यो, लजितो व्यथितोऽपि च । श्रीहेमचंद्राचार्याय, तत्स्वरूपं न्यवेदयत् ॥ ५०७॥ नमस्याहाऽनमस्याह-विचारज्ञापनाकृते । उपादिशत् ततः सूरि-चौलुक्यपृथिवीभुजे ॥५०८॥ ज्ञानदर्शनसंपन्नो, निष्कपायो जितें|द्रियः। सामायिकपरः साधु-वन्दनीयः सतां मतः॥ ५०९ ॥ एते पुनरवंद्याः स्युः, पार्श्वस्थश्चावषण्णकः । तथा कुशीलसंसक्त-यथाछंदाः श्रुतोदिताः॥५१०॥ पार्श्वस्थः सर्वदेशाभ्यां द्विविधस्तत्र सर्वतः । सज्ज्ञानदर्शनादीनां, पार्वे तिष्ठन्निवेदितः॥५११॥ शय्यातराद्युपजीवी, पार्श्वस्थो देशतः स्मृतः। द्विधा स्यादवषण्णोऽपि, सर्वदेशप्रभेदतः॥५१२॥ तत्राद्यो बहुशय्यादि-ग्राही स्थापितभोज्यपि । परस्त्वावश्यकादीनां, न्यूनाधिक्यादिकारकः॥ ५१३ ॥ कुशीलस्त्रि-18 |विधो ज्ञाने, दर्शने चरणेऽपि च । तत्र ज्ञानकुशीलः स्या-दकालेऽध्ययनादिकृत् ॥ ५१४॥ सद्दर्शनकुशील: स्या|च्छंकाद्यासेवनापरः । व्रतकुशीलो निमित्त-भूतिकर्मादियोजकः ॥ ५१५ ॥ पंचाश्रवपरः प्रौढ-गौरवत्रयगर्षितः।। १ हस्तिनाऽतिकामयन्. २ कामचेष्टाभिः. ३ क्षतव्रतस्य. ४ साधुपुंगवस्येव. ५ अनमस्यनमस्याई, प्र. ६ संमतः. ७ द्रव्यप्राप्युपायदर्शनादि. RECAUSAGACASSAARECHARSA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy