SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ |पल्यंकः कोऽयमत्रायं, कः पुमाने निति वेह किम् ? । इतिप्रश्नपरं भूपं, बभाषे गुरुपुंगवः ॥ ४७२ ॥ तवोपर्यापतन् | योऽस्ति, शकाधीशो महाबली । पल्यंकशयितः सोऽयं, मयाऽऽनीतोऽत्र सैन्यतः॥४७॥ श्रुत्वा तत् संभ्रमाद् भूभृत् , यावत् तन्मुखमीक्षते । तावत् सुप्तोत्थितः सोऽपि, शकाधीशो विमृष्टवान् ॥ ४७४ ॥ व तत् स्थानं व तत् सैन्यं,* क्वाऽहं कथमिहागमम् । केऽमी मे पुरतः सर्व, किमिदं स्वप्नसंनिभम् ॥ ४७५ ॥ | अथ सूरिरभाषिष्ट, चतुर्दिक्षु क्षिपन् दृशौ । किं ध्यायसि शकाधीश!, शाखापतितकीशंवत् १ ॥४७६ ॥ एकातपत्र-16 मैश्वर्य, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुवैति त्रिदशा अपि ॥४७७॥ गृहमध्याच्च भूमध्या-दपि यो रिपुभूपतीन् । स्वशक्त्या दासवद् बद्धा, समानाययति क्षणात् ॥ ४७८ ॥ सोऽयं कुमारपालो राइ, दृप्तदर्परजोमरुत् । त्वामनानाययद् बद्धा, श्रुत्वाऽऽयांतं स्वनीवृति ॥ ४७९ ॥ शक्तिमेतादृशीमस्य, विमृश्य स्वहितेप्सया। शरण्यमेनं | शरणी-कुरुष्व शकनायक! ॥४८॥ पंचभिः कुलकम् ॥ ततोऽदभुतभयोद्वेग-चिंतालज्जादिभावभृत् । दर्पण सह |पल्यंकं, त्यक्तवान् गर्जनप्रभुः ॥ ४८१॥ विद्योद्योतमिवाध्यक्ष, हेमसूरिं प्रणम्य तम् । स चौलुक्यं नमश्चक्रे, धिग् नृणां प(पा)रवश्यताम् ॥ ४८२ ॥ उचे च हस्तावायोज्य, राजा ज्ञातं मया न ते। ईदृग् दैवतसाहाय्य-मन्यराजकदुर्लभम् ॥ ४८३ ॥ अतःपरं मया चके, यावज्जीवं त्वया सह । सत्यसंध ! ध्रुवं संधि-रत्रार्थे शपथो मम ॥ ४८४ ॥ तमवोचत चौलुक्यो, मच्छोंडीर्य द्विषतपम् । शृण्वन्नपि किमित्येवं, त्वमागच्छन्नभूर्वद ॥ ४८५॥ स माह नियमस्थस्त्वं, १ सर्वे, प्र. २ वानरपत्. ३ कि कर्तव्यमिति चिंता. ४ राज्ञां समूहः राजकम्. ५मानाधितता-अभिमानः-पराक्रमः ६ शत्रुतापर्क. SCIENCRORESCORECECOREX--- फु.पा.च. ३५
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy