Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच
॥ २०४ ॥
परंतपं तस्य, प्रतापांहिमदीधितिम् ॥ विषोदुमक्षमाः केन, कौशिकंति महीश्वराः १ ॥ ४५८ ॥ आप्लावयन् सकटकॉन् | महतोऽपि महीभृतः । तदीयः प्रसरन् सैन्य-वार्धिः केन निरोत्स्यते ॥ ४५९ ॥ आस्तां तत्सादिभिः सार्धं, स्पर्धा युद्धकथाऽपि च । तत्संमुखमपि द्रष्टुं, कोऽपि नैशिष्यते भटः ॥ ४६० ॥ श्रुत्वैतां चरविज्ञप्तिं, चिंताऽऽक्रांतो मनागू नृपः । अमात्य सहितोऽभ्येत्य, वसतिं गुरुमब्रवीत् ॥ ४६१ ॥ चरैरद्य प्रभो ! प्रोक्तं, तुरुष्काधिपतिः स्वयम् । प्रस्थाय गर्जना - | दत्रा - गच्छन्नस्ति महाबली ॥ ४६२ ॥ सहिष्णुरपि तं भंक्त-मसहिष्णुरिवास्म्यहम् । वर्षारात्रे गृहान्नैव, बहिर्यामीत्य - भिग्रहात् ॥ ४६३ ॥ मयि सौधस्थिते सैन्यै— रुद्वेलां भोधिविभ्रमैः । एत्य ध्वंसेत चेद् देशं, तदाऽहं विदधामि किम् ? ॥ ४६४ ॥ एकतो नियमोऽयं मे, रिपुरायाति चान्यतः। इतस्तटमितो व्याघ्र, इति सत्यमुपस्थितम् ॥ ४६५ ॥ व्याजहार गुरुर्धर्मे, निश्छद्माऽस्ति मतिस्तव । अतस्त्वद्विषयं नाऽयं, प्रतिपंथी मथिष्यति ॥ ४६६ ॥ त्वदाराधित सर्वज्ञ - धर्म - माहात्म्य कुंभभूः । अगाधमपि चिंतान्धि, निपास्यति च निश्चितम् ॥ ४६७ ॥ इत्याश्वास्य नृपं सूरिः, पद्मासनमधिश्रितः । परमं दैवतं किंचि - दंतयतुं प्रचक्रमे ॥ ४६८ ॥ अतिक्रांते मुहूर्तेऽथ, समायतं नभोऽध्वना । पल्यंकमेकमद्राक्षीद्, दिव्यक्षौमास्तृतं नृपः ॥ ४६९ ॥ अंबरेऽसौ निरालंबो, विद्याधरविमानवत् । कथमेतीति विस्मेरः, स तं मुहुरवैक्षत ॥ ४७० ॥ गगनात् तावदुत्तीर्य, स पल्यंकः क्षणादपि । गुरोः पुरः स्थिरस्तस्थौ, सुप्तैकपुरुषाश्रितः ॥ ४७१ ॥
१ परान् शत्रून् तापयतीति परंतपः- शत्रुतापकस्तम् २ प्रतापसूर्यम् ३ समन्ताद् द्रावयन्. ४ ससैन्यान् पक्षे सपर्वतमध्यभागान् ५ राज्ञः पक्षे पर्वतानू. ६ म्लेच्छजातिविशेषः ७ वेलां - उत्क्रान्तः उद्वेलः स चासौ अंभोधिश्च तस्य विभ्रमाः-तरंगा इव विभ्रमाः येषां सैन्यानां ते तैः * नि-प्र. ८ श्रि-प्र. ९ मैतीति, प्र.
स. ९
॥ २०४ ॥
Loading... Page Navigation 1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494