Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 466
________________ सर्ग. १० कुमारपालच. ॥२०८॥ ACCORECASCORECAUGHLOCALOG मैश्वर्यमूर्जस्वि, किं शौर्येण हि दुष्करम् ? ॥१५॥ अन्येधुर्धनदत्ताख्यः, सार्थवाहो महार्थभृत् । स्वपल्ली समया गच्छन्मार्गे तेन व्यलोवयत ॥ १६ ॥ तस्मिन्निपत्य सार्थेऽसौ, लुंटाकः स्वभटैः सह । जग्राह सकलं सार्थ-पतिस्तु क्वापि नेशिवान् ॥ १७ ॥ ततः सर्वस्वनाशेन, निराकाराग्निनापि च । दंदह्यमानहृदयो, धनदत्तो विमृष्टवान् ॥ १८॥ वृतो मलिम्लुचैः क्रूरैः, पिशाचैरिव राक्षसः। उन्मदिष्णुरयं लोका-नुपदोद्यते कथम् ॥ १९ ॥ इदानीं चेत् प्रतीकारं, न विधास्येऽस्य दुर्धियः। पौनःपुन्येन मे सार्थ, ग्रहीष्यति तदैषकः॥ २०॥ ततोऽन्यदपि कोशस्थं, व्ययीकृत्य स्वकांच|नम् । एनमुन्मूलयिष्यामि, नृपसैन्येन कंदवत् ॥ २१॥ है। अथ प्राभृतमादाय, महीयः सार्थनायकः। दृष्ट्वा च मालवाधीशं, तत्पराभवमूचिवान् ॥ २२ ॥ बभाषे मालवेंद्रस्तं, त्वं निजाश्रयमाश्रय । तं पल्लीतः समुन्मूल्य, प्रहेष्यामि धनं तव ॥२३॥ धनदत्तः पुनःप्रोचे, नार्थो मेऽर्थेन पार्थिव। प्रतिज्ञातं मया किंतु, तदुन्मूलनमात्मना ॥ २४ ॥ तद् देहि निजसैन्यं मे, पूरयामि यथेप्सितम् । वैरनिर्यातनेनाऽस्तु, सुखं भवदनुग्रहात् ॥ २५ ॥ तद्वाक्यमुररीकृत्य, प्रसन्नोऽवंतिनायकः । तस्य व्यश्राणयद् दृप्तं, सेनान्यं सैन्यसंगतम् ॥ २६ ॥ धनदत्तः पुरस्कृत्य, तत्सैन्यमुपगम्य च । रुरोध परितः पल्ली, वल्लीमिव मतंगजः ॥ २७ ॥ दैत्यसैन्यमिवामृश्य, तत्सैन्यमतिदुर्धरम् । सांयुगीनोऽप्यदीनोऽपि, जयताकः पलायत ॥ २८ ॥ योधान् युद्धोद्धतान् हत्वा, पल्ली प्रज्वाल्य चाखिलाम् । नश्यंती पल्लीराट्पत्नी-मंतर्वनीं दधार सः॥२९॥ स्वकरेणोदरं तस्या, दारयित्वा च दारु* मैश्वर्य साम्राज्यम्. प्र. १ पालीशेन. २ सु-प्र. ३ तिरस्काररूपाग्निना. ४ भृशं दह्यमानहृदयः. ५ वैरप्रतीकारेण. ६ भवदुपकारेण-भवत्साहाय्यात्, ७ यितः प्र. ॥२०८॥

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494