Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
॥ २०९ ॥
श्रियम् । चौर्य मुधा व्यधाः कस्माद्, येनास्येवं विडंबितः ॥ ४२ ॥ निःस्वस्यापि न यत् कर्तु न्याय्यं राज्याधिपोऽपि सन् । तत् त्वं चौर्य वितन्वानः, स्थाने तेनाभ्यभूयथाः ॥ ४३ ॥ स्थानभ्रंशं कुलध्वंसं निःशेषविभवक्षयम् । तत्कालं कलयन् स्तेयात्, कः सुधीर्विदधीत तत् ? ॥ ४४ ॥ वरमाजन्म दारिद्र्यं वरं दास्यं परौकसि । न तु प्राणहरस्तेय - संभवो विभवो महान् ॥ ४५ ॥ यावज्जीवं ततश्चौर्य, वर्जयित्वाऽऽर्यतर्जितम् । यशस्यं कर्म निर्माहि, निर्मायः सन् महाशय ! ॥ ४६ ॥ गुरुवाक्येन तेनोरु- प्रदीपेनेव तत्क्षणम् । स परिज्ञातसन्मार्ग-स्तंममार्गममुंचत ॥४७॥ सूरिणा भूरिवा - त्सल्यात्, श्राद्धेभ्योऽर्पितशंबलः । जयताको ययौ भ्राम्यन्, पुरीमेकशिलाह्वयाम् ॥ ४८ ॥ प्रौढश्रीरोढैरस्तत्र, वणिगासन्निधिः श्रियाम् । कर्मकारतय तस्य, गेहे दुःस्थः स तस्थिवान् ॥४९॥ क्रमेण सोऽपि सूरींद्रो यशोभद्रोऽतिभद्रकृत् । विहरन्नागतस्तत्र, जयताकस्य संगतः ॥ ५०॥ हितोपदेशं दुःस्थत्वे, तच्च पाथेयदापनम् । स्मरन् कृतज्ञमानी स, शुश्रूषामास तं गुरुम् ॥ ५१ ॥ पृष्टवानोढरोऽन्येद्यु-स्तं भृत्यं जयताह्वयम् । अद्य कल्ये दिनं सर्वं भवान् कुत्रावतिष्ठते १ ॥ ५२ ॥ स जगाद ममात्रास्ति, यशोभद्राभिधो गुरुः । तन्नेदिष्ठोऽवतिष्ठेऽहं पिबंस्तद्वचनामृतम् ॥ ५३ ॥
ओढरोऽथ समुत्पन्न - गुरुदर्शनवासनः । तं विवेकं च कृत्वाऽग्रे, ववंदे सूरिपुंगवम् ॥ ५४ ॥ तस्य भद्रकतां दृष्ट्वा, गुरुर्विश्वैकवत्सलः । किंचिदार्हतधर्मस्य, स्वरूपमुपदिष्टवान् ॥ ५५ ॥ शय्योत्थायं समागत्य शृण्वतौ तौ गुरुदितम् । शुद्धया श्रद्धया श्राद्ध - धर्मं जगृहतुस्ततः ॥ ५६ ॥ ओढरो मुदितोऽवोचत् प्रभो ! मे त्वदनुग्रहात् । बभूव जिनध १ स्तेन०. प्र. २ तिलंगदेशस्थं तुरंगलनामकं नगरम् . ३ ओढर इतिनामा. ४ बिना वेतनेन स्वल्पवेतनेन भोजनमात्रेण वा गृहकार्य कारकतया. ५ मृत्यं जयताकम्
सर्ग. १०
॥ २०९ ॥
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494