Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 456
________________ कुमार आदद्रे नियमं भूभृत् , तदा भूयिष्ठभक्तितः। लेखनीया मया सर्वे, ग्रंथाः स्वगुरुकर्तृकाः॥ ४२९॥ तेषु लेलिख्यमानेषु, पालच० लेखकैर्बहुभिः सदा । तालपत्रत्रुटिः कोशे, सर्वथा समपद्यत ॥ ४३० ॥ लेखनाधिकृतेनैत्य, ततो व्यज्ञापि भूपतिः । संप्रत्यभावात् पत्राणां, लेखनं निखिलं स्थितम् ॥ ४३१॥ तन्निपीय नृपोऽध्यासी-नवग्रंथविनिर्मितौ । गुरोरस्खलिता ॥२०३॥ शक्ति-मम तल्लेखनेऽपि न ॥ ४३२ ॥ इति लज्जाभृतो राजा, सायमल्पपरिच्छदः। जगाम बहिराराम, स्वश्रीहसितनंददनम् ॥ ४३३ ॥ खरतालद्रुमांस्तस्मि-नभ्यर्च्य घुसणादिभिः। स एवं कथयामास, मंत्रसिद्ध इव स्वयम् ॥ ४३४ ॥ स्वात्मनीव मते जैने, यदि मे सादरं मनः । यूयं व्रजत सर्वेपि, श्रीताल दुमतां तदा ॥४३५॥ कथयित्वेति गांगेयमयं ग्रैवेयकं नृपः । कस्याप्येकस्य तालस्य, स्कंधदेशे न्यवीविशत् ॥ ४३६ ॥ युग्मम् ॥ तस्थौ च सौधमागत्य, धर्मध्यानपरो नृपः । श्रीतालदुमतां तांश्च, निन्ये शासनदेवता ॥ ४३७ ॥ प्रातरारामिकाः प्रेक्ष्य, श्रीतालांस्तान् महीरुहान् । गुर्वन्तिकस्थमुर्वीदें, तन्निवेद्याभ्यवीवृधन् ॥ ४३८ ॥ पारितोषिकदानेन, समानंद्य स तानवक् । पत्राण्यानीय दीयंतां, लेखकेभ्यो यदृच्छया ॥ ४३९ ॥ किमेतदिति पृष्टः सन् , गुरवे राडू व्यजिज्ञपत् । तं वृत्तांतं चमत्कार-कारणं(क) सर्व-| पर्षदः ॥४४०॥ हेमाचार्यस्तदाकर्ण्य-कर्णयोरमृतोपमम् । नृपेण पारिषद्यैश्च, सहारामं तमागमत् ॥४४१॥ कर्णजाहं गते 8 तस्मिन् , वृत्तांते जनताऽऽननात् । मिथ्यात्विनोऽपि तत्राऽऽप्ता, द्विजाद्यास्तद्दिदृक्षया ॥४४२ ॥ आलोक्य खरतालेषु, x श्रीतालत्वं तातनम् । सूरिप्रभृतयः सर्वे, ते विसिष्मियिरेतमाम् ॥४४३॥ अथ मिथ्यात्विनः सर्वाञ् श्रावयन् भास्व १ पुनः पुनः अतिशयेन वा लिख्यमानेषु ग्रन्थेषु. २ हीनता-हानिः, ३ लेख्यानहतालवृक्षान्, ४ खर्णम यम्. ५ कर्णजाहं-कर्णमूलं. ६ तदा भवम्. ASSAGERSRISAIAS SAMACHCOOLGAORAMMELCOME ॥२०३॥

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494