SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ कुमार आदद्रे नियमं भूभृत् , तदा भूयिष्ठभक्तितः। लेखनीया मया सर्वे, ग्रंथाः स्वगुरुकर्तृकाः॥ ४२९॥ तेषु लेलिख्यमानेषु, पालच० लेखकैर्बहुभिः सदा । तालपत्रत्रुटिः कोशे, सर्वथा समपद्यत ॥ ४३० ॥ लेखनाधिकृतेनैत्य, ततो व्यज्ञापि भूपतिः । संप्रत्यभावात् पत्राणां, लेखनं निखिलं स्थितम् ॥ ४३१॥ तन्निपीय नृपोऽध्यासी-नवग्रंथविनिर्मितौ । गुरोरस्खलिता ॥२०३॥ शक्ति-मम तल्लेखनेऽपि न ॥ ४३२ ॥ इति लज्जाभृतो राजा, सायमल्पपरिच्छदः। जगाम बहिराराम, स्वश्रीहसितनंददनम् ॥ ४३३ ॥ खरतालद्रुमांस्तस्मि-नभ्यर्च्य घुसणादिभिः। स एवं कथयामास, मंत्रसिद्ध इव स्वयम् ॥ ४३४ ॥ स्वात्मनीव मते जैने, यदि मे सादरं मनः । यूयं व्रजत सर्वेपि, श्रीताल दुमतां तदा ॥४३५॥ कथयित्वेति गांगेयमयं ग्रैवेयकं नृपः । कस्याप्येकस्य तालस्य, स्कंधदेशे न्यवीविशत् ॥ ४३६ ॥ युग्मम् ॥ तस्थौ च सौधमागत्य, धर्मध्यानपरो नृपः । श्रीतालदुमतां तांश्च, निन्ये शासनदेवता ॥ ४३७ ॥ प्रातरारामिकाः प्रेक्ष्य, श्रीतालांस्तान् महीरुहान् । गुर्वन्तिकस्थमुर्वीदें, तन्निवेद्याभ्यवीवृधन् ॥ ४३८ ॥ पारितोषिकदानेन, समानंद्य स तानवक् । पत्राण्यानीय दीयंतां, लेखकेभ्यो यदृच्छया ॥ ४३९ ॥ किमेतदिति पृष्टः सन् , गुरवे राडू व्यजिज्ञपत् । तं वृत्तांतं चमत्कार-कारणं(क) सर्व-| पर्षदः ॥४४०॥ हेमाचार्यस्तदाकर्ण्य-कर्णयोरमृतोपमम् । नृपेण पारिषद्यैश्च, सहारामं तमागमत् ॥४४१॥ कर्णजाहं गते 8 तस्मिन् , वृत्तांते जनताऽऽननात् । मिथ्यात्विनोऽपि तत्राऽऽप्ता, द्विजाद्यास्तद्दिदृक्षया ॥४४२ ॥ आलोक्य खरतालेषु, x श्रीतालत्वं तातनम् । सूरिप्रभृतयः सर्वे, ते विसिष्मियिरेतमाम् ॥४४३॥ अथ मिथ्यात्विनः सर्वाञ् श्रावयन् भास्व १ पुनः पुनः अतिशयेन वा लिख्यमानेषु ग्रन्थेषु. २ हीनता-हानिः, ३ लेख्यानहतालवृक्षान्, ४ खर्णम यम्. ५ कर्णजाहं-कर्णमूलं. ६ तदा भवम्. ASSAGERSRISAIAS SAMACHCOOLGAORAMMELCOME ॥२०३॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy