________________
रस्वरः। उपश्लोकयितुं जैन-मतं प्रभुरिदं जगौ॥४४४॥अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तराद्, यच्छत्याऽत्र यगेऽपि तालतरवाश्रीतालतामागता:श्रीखंडस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलं, तद्योगेन तदा कथं सुरमितां दुर्गन्धयः प्रामुयुः॥४४५॥(शार्दूल०) तदुद्भूतैःप्रभूतैस्तै-विशालैः कोमलैर्दलैः। लिलिखुर्लेखकाग्रण्यो, ग्रंथान् प्रभुकृतान सुखम्॥४४६॥
राजर्षिरेकदाऽश्रौषीद्, देशनायां गुरोरिति । विवेकिना न वर्षासु, निष्क्रम्यं स्वगृहाद् बहिः॥ ४४७॥ वर्षों हि जलौघैः स्या-दिला जीवाकुलाऽखिला। तत्र देही भ्रमन् हंति, तानुन्मत्तलुलापवत् ॥ ४४८॥ मिथ्वात्विनोऽपि जल्पति, जीवरक्षाकृते कृती । क्रोशमात्रीं भ्रमन् धात्री, वर्षास्वेकत्र संवसेत् ॥ ४४९ ॥ अत एव पुरा श्रीम-न्नेमिनाथोपदेशतः। कृष्णो नियमयामास, वर्षाराने बहिभ्रमम् ॥ ४५० ॥ चतुर्भिः कलापम् ॥ तदाकर्ण्य स चौलुक्यो, विवेकी नियम ललौ । वर्षासु न मया चर्या, कार्या कुत्राऽप्यतः परम् ॥ ४५१॥ दर्शनं सर्वचैत्यानां, गुरोरपि च वंदनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि धनागमे ॥ ४५२ ॥ अंतर्बहिरपि प्रौढ-पंकाऽऽतंकाऽपनूतये । बभंज तद्वतं नैव, राजकार्ये महत्यपि ॥ ४५३ ॥ स तस्य नियमस्तादृक्, पृथिव्यां पप्रथे ततः। किं पुण्यकेतकस्य स्यात्, प्रच्छन्नं कीर्तिसौरभम् ॥ ४५४ ॥ श्रुत्वाऽभिग्रहवार्ता तां, विष्वद्यक्स्वचराननात् । मत्वा च गूर्जरं देश, स्वर्गदेशीयमृ|द्धिभिः॥ ४५५ ॥ तं भक्तुं दुर्धरानीका, शैकेंद्रो गर्जनात् तदा । प्रतिष्ठते स्म पृथिवीं, कृतांत इव कंपयन् ॥ ४५६ ॥ युग्मम् ॥ दृष्ट्वा तदीयं प्रस्थान-मुत्तराशाचराश्चराः । विजने गूर्जरेंद्राय, तदुक्त्वेति व्यजिज्ञपन् ॥ ४५७ ॥ स्वामिन् !
१ महिषवत्. २ अंतरंग.. * राजा, प्र. ३ देशविशेषाधिपः-तुरष्काधिपः (तुर्कस्तान बादशाह). ४ नगरविशेषात् (गिजनी शहेरथी),
ARRCESCAMAR
CH