Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
॥ २०२ ॥
जीवेन, द्रव्याण्येते मतेऽर्हतः ॥ ४०० ॥ जीवानां पुद्गलानां च, स्वयं विष्वक् प्रसर्पताम् । सहायः कीर्त्तितो धर्मो, यथाSम्भो जलचारिणाम् ॥ ४०१ ॥ स्वेनैव जीवाजीवानां तिष्ठतां स्थितिकारणम् । अधर्मोऽभिमतो वृ-च्छाया मार्गजुषां यथा ॥ ४०२ ॥ एकात्मप्रमितासंख्य - प्रदेशप्रचयात्मकौ । धर्माधर्मावभिव्याप्य, लोकाकाशं किल स्थितौ ॥ ४०३ ॥ अवकाशदमैन्येषा - माकाशं स्वप्रतिष्ठितम् । लोकालोको स्थितं व्याप्य, प्रदेशाऽऽनंत्ययोगतः ॥ ४०४ ॥ लोकाकाशस्थिताः कालाs - णवः कालोऽग्रिमैः स्मृतः । ज्योतिषे यः क्षणाद्यात्मः, स तु स्याद् व्यावहारिकः ॥ ४०५ ॥ भवद्भूत भविष्यत्ता, भावानां या विभाव्यते । सा कालक्रीडितेनैव, ज्ञेया सर्वज्ञभाषितात् ॥ ४०६ ॥ स्पर्शरसगंधवर्ण - कलिताः | पुद्गला मता: । अबद्धा अणवस्ते स्युर्वद्धाः स्कंधा इति श्रुते ॥ ४०७ ॥ तें च ध्वांताऽऽतपोद्योत-रूपाः सूक्ष्माश्च बादराः । कर्मशब्दादिजनकाः, सुखदुःखादिहेतवः ॥ ४०८ ॥ चित्तवाक्कायकर्म स्या- दानवः स शुभः पुनः । निबंधनं शुभेस्याप्ती - वशुभस्त्वितरस्य च ॥ ४०९ ॥ सद्ध्यानसंगतं चेतः, शुभं कर्म प्रसूयते । दुर्ध्यानवासितं तत् तु, विपर्यस्तमसंशयम् ॥ ४१० ॥ मिथ्योज्झितं श्रुतज्ञाना - श्चितं च वचनं भवेत् । शुभार्जकं ततस्त्वन्य- दशुभार्जकमं गिनाम्॥ ४११॥ गुप्तेन वपुषा देही, कर्म बनाति सत्तमम् । अगुप्तेन महारंभ - कारिणा चेतरत् पुनः ॥ ४१२ ॥ आश्रवस्य निरोधः स्यात्, संवरः स तु सूरिभिः । द्रव्यभावविभागेन, द्विविधः परिकीर्त्यते ॥ ४१३ ॥ तत्रादिमो नैवकर्म - पुद्गलादानवर्जनम् ।
१ एकजीव प्रदेशप्रमाणासंख्य प्रदेशसमूहखरूपौ २ जीवपुद्गलानाम् ३ मुख्यः ४ गौणः ५ श्रुते कथिताः ६ स्कंधाः ७ क्रिया व्यापारः ८ शुभाश्रवः - शुभव्यापारः ९ पुण्यस्य, सुखस्य वा १० प्राप्तौ ११ नवीन ०
सर्ग. ९
॥ २०२ ॥
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494