________________
कुमारपालच०
॥ २०२ ॥
जीवेन, द्रव्याण्येते मतेऽर्हतः ॥ ४०० ॥ जीवानां पुद्गलानां च, स्वयं विष्वक् प्रसर्पताम् । सहायः कीर्त्तितो धर्मो, यथाSम्भो जलचारिणाम् ॥ ४०१ ॥ स्वेनैव जीवाजीवानां तिष्ठतां स्थितिकारणम् । अधर्मोऽभिमतो वृ-च्छाया मार्गजुषां यथा ॥ ४०२ ॥ एकात्मप्रमितासंख्य - प्रदेशप्रचयात्मकौ । धर्माधर्मावभिव्याप्य, लोकाकाशं किल स्थितौ ॥ ४०३ ॥ अवकाशदमैन्येषा - माकाशं स्वप्रतिष्ठितम् । लोकालोको स्थितं व्याप्य, प्रदेशाऽऽनंत्ययोगतः ॥ ४०४ ॥ लोकाकाशस्थिताः कालाs - णवः कालोऽग्रिमैः स्मृतः । ज्योतिषे यः क्षणाद्यात्मः, स तु स्याद् व्यावहारिकः ॥ ४०५ ॥ भवद्भूत भविष्यत्ता, भावानां या विभाव्यते । सा कालक्रीडितेनैव, ज्ञेया सर्वज्ञभाषितात् ॥ ४०६ ॥ स्पर्शरसगंधवर्ण - कलिताः | पुद्गला मता: । अबद्धा अणवस्ते स्युर्वद्धाः स्कंधा इति श्रुते ॥ ४०७ ॥ तें च ध्वांताऽऽतपोद्योत-रूपाः सूक्ष्माश्च बादराः । कर्मशब्दादिजनकाः, सुखदुःखादिहेतवः ॥ ४०८ ॥ चित्तवाक्कायकर्म स्या- दानवः स शुभः पुनः । निबंधनं शुभेस्याप्ती - वशुभस्त्वितरस्य च ॥ ४०९ ॥ सद्ध्यानसंगतं चेतः, शुभं कर्म प्रसूयते । दुर्ध्यानवासितं तत् तु, विपर्यस्तमसंशयम् ॥ ४१० ॥ मिथ्योज्झितं श्रुतज्ञाना - श्चितं च वचनं भवेत् । शुभार्जकं ततस्त्वन्य- दशुभार्जकमं गिनाम्॥ ४११॥ गुप्तेन वपुषा देही, कर्म बनाति सत्तमम् । अगुप्तेन महारंभ - कारिणा चेतरत् पुनः ॥ ४१२ ॥ आश्रवस्य निरोधः स्यात्, संवरः स तु सूरिभिः । द्रव्यभावविभागेन, द्विविधः परिकीर्त्यते ॥ ४१३ ॥ तत्रादिमो नैवकर्म - पुद्गलादानवर्जनम् ।
१ एकजीव प्रदेशप्रमाणासंख्य प्रदेशसमूहखरूपौ २ जीवपुद्गलानाम् ३ मुख्यः ४ गौणः ५ श्रुते कथिताः ६ स्कंधाः ७ क्रिया व्यापारः ८ शुभाश्रवः - शुभव्यापारः ९ पुण्यस्य, सुखस्य वा १० प्राप्तौ ११ नवीन ०
सर्ग. ९
॥ २०२ ॥