Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
सर्ग..
कुमारपालच०
॥२०१॥
पितु-हंससंज्ञस्य मंत्रिणः ॥ ३७१ ॥ तन्मध्ये त्रयमेतेषु, त्रिषु तीर्थेषु मत्पिता । आचकांक्ष व्ययीकर्तु, करे धर्तुं च है निर्वृतिम् ॥ ३७२ ॥ परं चिकीर्षितोऽप्यासीत् , तस्य यात्रोत्सवो न हि । ततो मृत्युक्षणे तातः, स मामूचेऽन्तिकस्थितम् ॥ ३७३ ॥ इमानि पंचरत्नानि, स्वीक्रियतां त्वयाऽङ्गज!। शत्रुजयादितीर्थेषु, देयं चैकैकमात्मना ॥ ३७४ ॥ द्वितयं च व्ययीकृत्य, निर्वाह्यं स्वकुटुंबकम् । इत्युक्त्वा तानि दत्त्वा च, मह्यं तातः परासिवान् ॥ ३७५ ॥ युग्मम् ॥ तदुक्तं तन्मया चक्रेड-धुना शेषं मणिद्वयम् । दृश्यतामिदमुक्त्वा त-जगडः स्वामिने ददौ ॥ ३७६ ॥ मार्तडमिव चंडार्चि-* मंडितं तत् करोदरे । धृत्वा नृपोऽपि संघोऽपि, पश्यतः स्म पुनः पुनः॥ ३७७ ॥ नाऽहं शस्यो महीशोऽपि, शस्योऽयं वणिगप्यलम् । यो माणिक्यमयीं पूजा, तनोति त्रिजगद्गुरोः॥ ३७८ ॥ध्यात्वेति दापयित्वा च, सार्धकोटीद्वयं धनम् । तस्मान्माणिक्ययुग्मं तत्, स नृमाणिक्यमग्रहीत् ॥ ३७९ ॥ युग्मम् ॥ तन्मध्यनायकी कृत्य, हारयुग्मं विधाप्य च । स प्रैषीद् रैवते शत्रु-जयेऽपि च तदहतोः॥ ३८॥ चौलुक्यः प्रस्थितस्तस्मात् , प्राप पत्तनमुत्सवैः। सत्कृत्य यात्रिकान् सर्वान् , विससर्ज च सादरम् ॥ ३८१॥ ___ अथ जिज्ञासमानाय, चौलुक्यपृथिवीभृते । स्वरूपं सप्ततत्त्वानां, हेमसूरिरदोऽवदत् ॥ ३८२ ॥ जैनेश्वरे मते जीवा-| जीवावाश्रवसंवरौ । निर्जराबंधमोक्षाश्च, सप्ततत्त्वीति कीर्त्यते ॥ ३८३॥ तत्र जीवा जिनः प्रोक्ता, ज्ञानदर्शनलक्षणाः। अनाद्यनंताः कर्तारो, भोक्तारः परिणामिनः ॥ ३८४ ॥ संसारिमुक्तभेदेन, ते जीवा द्विविधा मताः । तेष्वादिमाः पुन
* लिटि-रूपम्. १ मोक्षं. २ माणिक्ययुग्मं. ३ हारयुग्मम्, रैवतशत्रुञ्जयसत्काहतो.
-%95%AL-54-56.
Loading... Page Navigation 1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494