Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
CG %A4
दिरम् । हेमाचार्योऽपि तीर्थेशं, प्रार्थयामासिवानिति ॥ ३४५ ॥ त्वमीशस्त्वं तातस्त्वमतिसदयस्त्वं हितकर-स्त्वमर्थ्यस्त्वं सेव्यस्त्वमखिलजगद्रक्षणचणः । अतस्त्वत्प्रेष्योऽहं भवपरिभवत्रस्तहृदयः, प्रेपन्नस्त्वामस्मि त्वरितमवे मां नामितनय! ॥३४६॥ (शिखरिणी) अवतीर्य ततस्तीर्था-न्न तद् ध्यानान्महीधवः । कतिभिर्दिवसैः प्राप-दुजयंतगिरीश्वरम् ॥ ३४७॥ समारोहति सूरींद्रे, नरेंद्रे च समं तदा । स चकंपे गिरिर्लका-पत्युत्पाटितशैलवत् ॥ ३४८॥ तत्कंपकारणं पृष्टः, सूरिराचष्ट तं प्रति । देवास्मिन् विद्यते मार्गे, शिला छत्रशिलाह्वया ॥ ३४९ ॥ अधस्ताद् गच्छतोः पुण्य-शालिनोयुगपद् द्वयोः । निपतिष्यत्यसौ मूर्ध्नि, श्रुतिरित्यस्ति वृद्धभूः ॥ ३५० ॥ आवां वर्तावहे पुण्य-वंतौ तद्गच्छतोरिह । रैवताचलकंपेन, कदाचन पतेदियम् ॥ ३५१॥ तदारुह्य भवान् पूर्व, तीर्थ स्वार्थ व्यवस्यतु । अहं तु पश्चाद्वं दिष्ये, सामुद्रविजयं जिनम् ॥ ३५२॥ नृपोऽवोचन्न मे युक्त-मेवं विनयलोपतः। आरोहतु प्रभुः पूर्व, पश्चादेष्याम्यहं पुनः ॥ ३५३ ॥ तथा कृत्वा स सूरींद्रो, गूर्जरेंद्रोऽपि संघयुक् । क्रमात् प्रणेमतुर्देवं, स्मरापस्मारघस्मरम् ॥ ३५४ ॥ जिनस्य स्नात्रपूजांग-रागाद्यैस्तत्र भूरिभिः । संचिन्वते स्म पुण्यानि, राजर्षिरपरेऽपि च ॥ ३५५ ॥ स एव जगडः प्राग्वत्, ताहग्माणिक्यमद्भुतम् । मालाक्षणे पुनर्दत्त्वा, जग्राहेंद्रपदं सुधीः ॥३५६ ॥ तीर्थोचितानि कृत्यानि, विरचय्याखिलान्यपि । एवं विज्ञपयामास, राजा राजीमतीप्रियम् ॥ ३५७ ॥ध्रुवं त्वक्ष्यानवात्याभि-विलीना मेऽघमंडली । यन्मया
१रक्षणेन प्रसिद्धः. २ तव दासः. ३ भवः-संसारः. ४ प्राप्तः, ५ अव-रक्ष. ६ सप्तम्येकवचनम्. ७ अष्टापदवत् , (कैलाशवत् दर्शनान्तरीयमते). ८ भवान्..2 |९ कामरोगनाशकम्.
%A4ACK
॥२०
॥
Loading... Page Navigation 1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494