Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 451
________________ भगवलूँ लेभे, भास्वतस्तव दर्शनम् || ३५८ || घनाघनोद के स्वामिंश्चित्तवर्त्तिन्यपि त्वयि । व्यथते मां कथं सोऽयं, दबंधुभवदावभूः ॥ ३५९ ॥ तथा प्रसीद विश्वेश ! त्वदेकशरणे मयि । यथा त्वद्ध्यानयोगेन मन्मनस्त्वन्मयं भवेत् ॥ ३६० ॥ अथोपास्य चिरं स्तोत्रैः, कुसुमैरिव कोमलैः । तीर्थनाथं ययाचैवं, हेमाचार्योऽपि हर्षुलः ॥ ३६१ ॥ मया प्राप्तो न त्वं क्वचिदपि भवे प्रांचि नियतं, भवनौन्तिर्नो चेत् कथमियत्ताविरहिता । इदानीं प्राप्तोऽसि त्रिभुवनविभो ! पुण्यवशत- स्ततो भक्त्वा क्लेशं रचय रुचिरं मे शिवसुखम् ॥ ३६२ ॥ ( शिखरिणी) ततो मत्वा दुरारोहं, गिरिं शृंखलपद्यया । सुराष्ट्रदंडनाथेन, श्रीमालज्ञातिमौलिना ॥ ३६३ ॥ राणश्री आंबदेवेन, जीर्णदुर्गदिगाश्रिताम् । पद्यां सुखावहां नव्यां, श्रीचौलुक्यो व्यदीधपत् ॥ ३६४ ॥ युग्मम् ॥ ततः प्रयाणमासूत्र्य, धात्रीशो देवपत्तने । चंद्रवैहासिक श्रीकं, श्रीचंद्रप्रभमानमत् || ३६५ ॥ अत्रापि तादृग्माणिक्य - दानेन जगडः पुनः । प्रथमेन्द्रोऽभवत् पुण्ये, तृष्णा हि महती सताम् ॥ ३६६ ॥ तस्य तेन चरित्रेण, सर्वलोकातिशायिना । विस्मितात्मा स राजर्षिः, संघाध्यक्षं तमभ्यधात् ॥ ३६७ ॥ सपादकोटिमूल्यानि, दुरापाणि नृपैरपि । एतानि त्रीणि रत्नानि, कुतस्त्वमुपलब्धवान् ॥ ३६८ ॥ लब्धवांश्चेत् कथं पुण्य कर्मण्येवं वितीर्णवान् ? । स्थाने स्थाने हि तद्रलं, त्वद्वद् दत्ते न कश्चन ॥ ३६९ ॥ जगौ स जगडो राजन् !, मधूक इति विश्रुतम् । पुरमत्रास्ति तत्रासम्, म पूर्वेऽतिनृपाः श्रिया ॥ ३७० ॥ मत्पूर्वजार्जितमभू – देतन्माणिक्यपंचकम् । करांबुजे मम १ तापः २ पूर्वस्मिन् ३ प्रभो ! नो चेज्जज्ञे कथ० प्र. प्रमाणरहिता ४ जुनागढ इति लोके प्रसिद्धस्य नगरस्य दिगाश्रिताम् ५ चंद्रमुकंध्य शोभा यस्य तं. ६ मम पूर्वजाः ७ नृपानतिक्रम्य वर्तमानाः.

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494