Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
द्वैतीयीकस्तु संसार- हेतुकृत्यनिबर्हणम् ॥ ४१४ ॥ कर्मणां प्रागुपात्तानां जरणं निर्जरा स्मृता । सा सकामां यतीनां स्या - दकामाऽन्यशरीरिणाम् ॥ ४१५ ॥ आदानं कर्मयोग्यानां, पुद्गलानां यदंगिनः । मिथ्यात्वादिसहायस्य, स बंधः पारतंत्र्यकृत् ॥ ४१६ ॥ प्रकृतिस्थित्यनुभाव- प्रदेशैः स चतुर्विधः । तत्र स्वभावः प्रकृति-र्ज्ञानावृत्त्यादिकर्मणाम् ॥ ४१७ ॥ जघन्योत्कर्षतः काल - नैयत्यं कर्मणां स्थितिः । तेषां रसोऽनुभावः स्यात्, प्रदेशो दलसंहतिः ॥ ४१८ ॥ मिथ्यात्वमविर - तिश्च, कषाया योगसंयुताः । एते भवंति चत्वारः, कर्मणां बंधहेतवः ॥ ४१९ ॥ निःशेषकर्मनिर्मोक्षो, मोक्षः प्रोक्तो जिनेश्वरैः । स भवत्यात्मनां नूनं, केवलज्ञानशालिनाम् ॥ ४२० ॥ अत्यंतदुःखनाशेन यदस्मिन् शाश्वतं सुखम् । आत्मनां भवतीत्येष, मोक्षः सर्वप्रियंकरः ॥ ४२१॥ सप्ततत्त्वीमिमां राजञ् !, श्रुत्वा यः श्रद्दधात्यलम् । सम्यग्दृष्टिः स भूत्वाऽन्ते, लभते तत् परं पदम् ॥ ४२२ ॥
अथ तीर्थंकरादीनां चरितं श्रोतुमिच्छता । चौलुक्येनार्थयांचक्रे, हेमाचार्योऽतिगौरवात् ॥ ४२३ ॥ ततो रसाढ्यं षट्त्रिंशत्सहस्रमितिमाँगतम् । स्थविराली चरित्रांतं, दशपवमनोरमम् ॥ ४२४ ॥ त्रिशष्टिशलाकामर्य-चरित्रं सर्वसंस्कृतम् । द्राक्षापाककवित्वेन कृत्वा स तमशिश्रवत् ॥ ४२५ ॥ युग्मम् ॥ अन्यानपि प्रभुर्योग - शास्त्रादीञ् ज्ञानदीपकान् । ग्रंथांस्तदर्थितश्चक्रे, वीतरागस्तवानपि ॥ ४२६ ॥ योगशास्त्रं यतिश्राद्ध-जनाचारातिमेदुरम् । पठित्वा गुरुणा तेन, सम्यग् व्याख्यापयन्नृपः ॥४२७॥ एवं सैद्धांतिकं सारं, शृण्वानः स प्रपन्नवान् । बिरुदं चारु विचार- चतुर्मुख इति क्षितौ ॥ ४२८ ॥ १ नाशनम्. २ योगशास्त्रापेक्षयेदम्, विशेषतः सकामाकाम निर्जरायाः खरूपं उ० यशोविजय विरचितध में परीक्षा ( पृष्ठ. १२२) तो शेयम्. ३ मानं प्राप्तम् ४ पुरुष ०.
Loading... Page Navigation 1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494