Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 453
________________ धा. स्थावरत्रसभावतः ॥ ३८५ ॥ एकांक्षाः स्थावराः पृथ्वी-जलवयनिलद्रुमाः। चत्वारः प्रथमे तेषां, सूक्ष्माः स्युबादरा अपि ॥ ३८६ ॥ महीरुहास्तु प्रत्येक साधारणतया द्विधा । तेष्वाद्या बादरा एव, पश्चिमाः सूक्ष्मबादराः ॥३८७॥ प्रसाश्चतुर्विधा द्वित्रि-चतुःपंचेन्द्रियत्वतः। तत्र शंखजलालोका-क्रम्याद्या द्वींद्रिया मताः॥ ३८८ ॥ लिक्षापिपीलिकायूका-कुंथ्वाद्यास्त्रींद्रियास्तथा। द्विरेफमक्षिकादंश-प्रमुखाश्चतुरिन्द्रियाः॥ ३८९ ॥ शेषास्तिर्यग्नैरयिक-मानवत्रिदिवौकसः। ज्ञेयाः पंचेंद्रियास्तेऽपि, संझ्यसंज्ञितया द्विधा ॥३९॥ समनस्कतया शिक्षो-पदेशाधं विदंति ये । ते संज्ञिनो मतास्तेभ्यो, विपर्यस्ता असंज्ञिनः ॥ ३९१॥ आयुरुच्छासपंचाक्ष-हृद्भाषांगबलत्रयम् । प्राणा दशैषां संबंधाजीवाः प्राणभृतः स्मृताः ॥३९२॥ एकद्वित्रिचतुरक्षाऽ-संज्ञिसंज्ञिषु देहिषु । ते स्युश्चतुःषट्सप्ताष्ट-नवदिप्रमिताः क्रमात् ॥ ३९३ ॥ जीवाः पूर्वोदिता द्वेधा, पर्याप्तेतरभावतः । पर्याप्ताः प्राप्य पर्याप्तीः, जायंतेऽन्तर्मुहूर्ततः ॥ ३९४ ॥ सामस्त्येनोदितास्तास्तु, षड् जैनागमपारगैः । आहारकायकरणो-छासवाङ्मनसाख्यया ॥ ३९५ ॥ पर्याप्तिकर्मणा ताः स्यु-श्चतस्रः पंच षट् तथा । एकाक्षाणां विकलानां पंचाक्षाणामपि क्रमात् ॥ ३९६ ॥ व्यवहार्यऽव्यवहारि-तया जीवाः पुनर्द्विधा । आद्याः सर्वेऽपि ते, सूक्ष्मा, निगोदा एव चांतिमाः ॥३९७ ॥ भवस्था एव जीवाः स्युर्मुक्ताः कर्मपरिक्षयात् । कांतलोकांतविश्रांताः, सिद्धानंतचतुष्टयाः॥ ३९८ ॥ चिदानंदमयं शश्वद्, यत् सुखं निर्वृतात्मनाम् । वाग्मिनामपि तन्न स्यात् , कदाचिद् वाक्यगोचरः ॥३९९॥ धर्माधर्मनभःकाल-पुद्गलाः पंच कीर्तिताः । अजीवाः सह १ एकेन्द्रियाः, २ पंच इन्द्रियाणि. ३ प्राणाः. ४ दिक्-दश. ५ पर्याप्तयः. ६ गर्भजानाम्, संमूर्छजानां (असंज्ञीनां) तु पंचैव.

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494