Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
|पल्यंकः कोऽयमत्रायं, कः पुमाने निति वेह किम् ? । इतिप्रश्नपरं भूपं, बभाषे गुरुपुंगवः ॥ ४७२ ॥ तवोपर्यापतन् | योऽस्ति, शकाधीशो महाबली । पल्यंकशयितः सोऽयं, मयाऽऽनीतोऽत्र सैन्यतः॥४७॥ श्रुत्वा तत् संभ्रमाद् भूभृत् , यावत् तन्मुखमीक्षते । तावत् सुप्तोत्थितः सोऽपि, शकाधीशो विमृष्टवान् ॥ ४७४ ॥ व तत् स्थानं व तत् सैन्यं,* क्वाऽहं कथमिहागमम् । केऽमी मे पुरतः सर्व, किमिदं स्वप्नसंनिभम् ॥ ४७५ ॥ | अथ सूरिरभाषिष्ट, चतुर्दिक्षु क्षिपन् दृशौ । किं ध्यायसि शकाधीश!, शाखापतितकीशंवत् १ ॥४७६ ॥ एकातपत्र-16 मैश्वर्य, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुवैति त्रिदशा अपि ॥४७७॥ गृहमध्याच्च भूमध्या-दपि यो रिपुभूपतीन् । स्वशक्त्या दासवद् बद्धा, समानाययति क्षणात् ॥ ४७८ ॥ सोऽयं कुमारपालो राइ, दृप्तदर्परजोमरुत् । त्वामनानाययद् बद्धा, श्रुत्वाऽऽयांतं स्वनीवृति ॥ ४७९ ॥ शक्तिमेतादृशीमस्य, विमृश्य स्वहितेप्सया। शरण्यमेनं | शरणी-कुरुष्व शकनायक! ॥४८॥ पंचभिः कुलकम् ॥ ततोऽदभुतभयोद्वेग-चिंतालज्जादिभावभृत् । दर्पण सह |पल्यंकं, त्यक्तवान् गर्जनप्रभुः ॥ ४८१॥ विद्योद्योतमिवाध्यक्ष, हेमसूरिं प्रणम्य तम् । स चौलुक्यं नमश्चक्रे, धिग् नृणां प(पा)रवश्यताम् ॥ ४८२ ॥ उचे च हस्तावायोज्य, राजा ज्ञातं मया न ते। ईदृग् दैवतसाहाय्य-मन्यराजकदुर्लभम् ॥ ४८३ ॥ अतःपरं मया चके, यावज्जीवं त्वया सह । सत्यसंध ! ध्रुवं संधि-रत्रार्थे शपथो मम ॥ ४८४ ॥ तमवोचत चौलुक्यो, मच्छोंडीर्य द्विषतपम् । शृण्वन्नपि किमित्येवं, त्वमागच्छन्नभूर्वद ॥ ४८५॥ स माह नियमस्थस्त्वं,
१ सर्वे, प्र. २ वानरपत्. ३ कि कर्तव्यमिति चिंता. ४ राज्ञां समूहः राजकम्. ५मानाधितता-अभिमानः-पराक्रमः ६ शत्रुतापर्क.
SCIENCRORESCORECECOREX---
फु.पा.च. ३५
Loading... Page Navigation 1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494