Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
Pो ध्यात्वेति वेधा धूर्व, विहिताष्टाहिकास्वर्ण-ध्वजाप
KAMALSOGANSARDAMOM
इह लोकेऽपि यत्पुण्यैः, स्फुरेनिंद्रपदं नृणाम् ॥ ३३३ ॥राश्यो भोपलव्याद्या, लीला नृपसुताऽपि च । उद्यापनाद्यैः सत्कत्यैः, स्वश्रियं तीर्थगां व्यधुः॥ ३३४ ॥ क्षीमस्वर्णमणीहेम-हस्त्याद्यैर्याचकत्रजम् । जीवयंतं नृपं प्रेक्ष्य, विपश्चित कश्चिदूचिवान् ॥ ३३५ ॥
नष्टास्तेऽर्थिभियेव कल्पतरवो नायांति पार्श्व नृणां, मानेनेव सुरा रुषेव न वशाः स्वर्णादिसंसिद्धयः । लोकः सैष कथं से भविष्यति कलौ ध्यात्वेति वेधा ध्रुवं, तत्स्थाने विदधे भवंतमधुना चौलुक्यभूमीधव! ॥ ३३६ ॥ (शार्दूल.) विहिताष्टाह्निकास्वर्ण-ध्वजारोपादिसक्रियः । वंदित्वाऽऽदीश्वरं भूपो, जगादैवं कृतांजलिः ॥३३७॥ स्वामिन् ! ये व्यंगलन् घना-स्त्वदुपास्तिविनाकृताः। सपाकुर्वते ते मां, करच्युतसुवर्णवत् ॥३३८॥ विषार्त इव पीयूषं, गदात इव चौषधम् । भवार्तस्त्वामहं प्राप्य, प्रीति प्राप्तोऽस्मि संप्रति ॥३३९॥ सार्वभौमोऽपि मा भूवं, त्वदर्शनपराङ्मुखः । त्वदर्शनपरः स्यां तु, त्वच्चैत्ये विहगोऽप्यहम् ॥ ३४०॥ देवोऽहन गुरुरग्रणीतभृतां धर्मः कृपांभोनिधि-लोकान्यकरणी रमा परहितव्यापारपारीणता । उच्चैः सज्जनसंगमो गुणरतिश्चाध्यात्मनिष्णातता, स्वामिन् ! मे त्वदनुग्रहात् प्रतिभवं भूयासुरेतेऽनिशम् |॥ ३४१॥ (शार्दूल०) इत्याद्यर्थयमानं तं, पार्थिव प्रेक्ष्य देवतः। नेदिष्ठश्चारणः कश्चि-दुचितं प्रोचिवानिति ॥३४२॥ यो ददात्येकपुष्पेण, नरामरशिवश्रियः। तस्य श्रीआदिदेवस्य, कटरे किंचिदार्जवम् ॥ ३४३ ॥ पुनः पुनः पठेत्युक्ते, श्लोकेऽस्मिन् पठिते सति । वारान् नव ददौ तस्मै, नवलक्षी मुदा नृपः॥३४४॥ पंचशक्रस्तवैर्देवान् , वंदित्वाऽऽनंदमं | १ इति नान्नी. २ खर्ण-धनम्. ३ लोकोऽयं स, प्र०.४ अगमन्. ५ “सुपूसुपा" इतिसमासः. ६ अत्यन्तव्यथनं कुर्वन्तीत्यर्थः. ७ संसारात् पीडितः. ८ धूर्यता.
विदित्वाऽऽदीश्वरं भूपो, जगा ॥ विषार्त इव पीयूषं, गदान कुर्वते ते मां, करच्युतभामोऽपि मा भूवं, त्वदर्श
Loading... Page Navigation 1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494