Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai
View full book text ________________
कुमारपालच०
॥ १९९ ॥
धंधूकपुरमासाद्य, तद्वासिजनदर्शिताम् । नृपोऽनमद् गुरोर्जन्म-भूमिं तीर्थमिवोत्तमांम् ॥ ११८ ॥ झोलिकायां स्थितो बाल्ये, प्रभुरत्रेति भूपतिः । चैत्यं विधाप्य तन्नाम्ना, तत्र श्रीवीरमासिसत् ॥ ३१९ ॥ ततः प्रस्थाय सर्वत्र, भासयन्नार्हतं मतम् । स प्राप वलभीद्रंगं, पुण्यरंगतरंगितः ॥ ३२० ॥ स्थाप ईर्ष्यालुरित्यद्री, विद्येते तस्य गोचरे । गुरुस्तदंतरे स्थित्वा, प्रातरावश्यकं व्यधात् ॥ ३२१ ॥ धर्मध्यानपरं तत्र, वीक्ष्य तं सूरिशेखरम्। महीशः श्रेयसी भक्ति - स्तगिरिद्वयमूर्धनि ॥ ३२२ ॥ कारयित्वा विहारौ द्वौ, ताविवोच्चैः समुन्नतौ । श्रीमन्नाभेयवामेय - प्रतिमे समतिष्ठिपत् ॥ ३२३ ॥ युग्मम् ॥ ततोऽपि प्रस्थितो भूप-स्तीर्थदृष्टौ कृतोत्सवः । साक्षान्मोक्षमिवारुक्षत् पुंडरीकगिरीश्वरम् ॥ ३२४ ॥ दृष्ट्वा तत्र निजा मात्य- कारितं चैत्यमुज्ज्वलम् । स मूर्त्तमिव तत्कीर्त्ति स्तोमं मेने स्वमानसे ॥ ३२५ ॥ तस्मिन् रोमोद्गमच्छद्ममुदङ्करकरम्बितः । राजर्षिर्गुरुणा सार्धं, ववंदे नाभिनंदनम् ॥ ३२६ ॥ तीर्थे लोकोत्तरां प्रौढिं, जिनधर्मस्य वीक्ष्य सः । मन्यते स्म भृशं धन्य-मात्मानं तदवाप्तितः ॥ ३२७ ॥ अर्चित्वा कुसुमैर्हेमै मरुदेवेयमीश्वरम् । राट्र चक्रे शक्रवच्चैत्य| परिपाटिमहामहम् ॥ ३२८ ॥ या बभूवुर्बताऽसूर्य - पश्याः क्षोणीशवेल्लभाः । प्रतिचैत्यं भ्रमंति स्म, ता अप्यर्चनकाम्यया ॥ ३२९ ॥ मधूकपुरवास्तव्यः, प्राग्वाट कुलमंडनम् । हंसमंत्रीशतनयो, मारुँकुक्षिसरोंबुजम् ॥ ३३० ॥ जगडः सपादकोटि- मूल्य माणिक्यदानतः । आद्यां मालां ललौ तत्र, दुष्प्रापेंद्रपदाप्तये ॥३३१॥ युग्मम् ॥ लक्ष्मीवंतः परेऽप्येवं, बद्ध| स्पर्धाः शुभश्रियः । स्वयंवरणमालाव - न्माला जगृहुराग्रहात् ॥ ३३२ ॥ सर्वस्वेनापि को मालां, न गृह्णीयाज्जिनौ
१ मः, प्र. २ झोलिकानाम्ना झोलिकाविहार इतिनाम्ना ३ तीर्थदर्शने. ४ महत्ताम् ५ राज्यः ६ महुवा ०.७६, प्र.
सर्ग. ९
॥ १९९ ॥
Loading... Page Navigation 1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494