Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 446
________________ कुमारपालच. सर्ग. ९ ॥१९॥ तावत् कातरितस्वांत-श्चरैरेत्य न्यवेद्यत ॥ २८७ ॥ देव! डाहलदेशेंद्रः, कर्णः प्रौढवलार्णवः । अत्रागमिष्यति द्वित्रदिनैर्विग्रहकाम्यया ॥ २८८ ॥ तदाकर्णनमात्रेण, भाले प्रस्वेदबिंदवः । चिंतांभोधेरिवोद्भूता, भूभुजः प्रोजंजूंभिरे 8॥ २८९ ॥ वाग्भटेन समं गत्वा, तदैव गुरवे रहः । कर्णयोः क्रकचाभं तद्, विज्ञप्येति नृपोऽवदत् ॥ २९० ॥यदि प्रस्थी यते तीर्थे, पश्चादेत्य तदा रिपुः । विलोडयति मद्देशं, कासारमिव कासरः ॥ २९१ ॥ अथ तत्संमुखीभूय, विगृहे तर्हि विग्रहे । द्वयोरतिबलत्वेन, कालो लगति पुष्कलः ॥ २९२ ॥ तावंतं च कथं कालं, लोकोऽयं पारदेशिकः । तिष्ठत्यत्रेति ४) विमृशन् , यादश्चिंतार्णवेऽस्म्यहम् ॥ २९३ ॥ धिर धिग् मामधमानण्यं, यस्य पुण्यमनोरथः । स्खलित्वा रथवद् विघ्न-15 शैलेऽभज्यत तत्क्षणम् ॥ २९४ ॥ वणिजोऽमी वरं संघ-पतयः स्युः सुखेन येन त्वहं सांघपत्याप्ति-भाग्यहीनः सुपर्ववत् ॥ २९५ ॥ अहो ममोद्भवन्नेव, धर्मकर्माकुरः कथम् । दग्धो दावानलेनेव, देवेन हतकेन हा ॥२९६ ॥ ततो ध्यात्वा नृपस्वांत-चिंतासंतापशांतये । सुधावृष्टिमिवोवाच, वाचं वाचंयमाग्रणीः ॥ २९७ ॥ मा विषीद नरेंद्र ! त्वं, सुरेंद्रेणेव यत् त्वया । श्रेयस्कृत्यं समारंभि, भज्यते तन्न कर्हिचित् ॥२९८॥ स्वास्थ्यं द्वादशभिर्याम- वीति गुरुणा स्वयम् । धीरितोऽपि रति चित्ते, नाऽऽप क्षमापः सतांपवत् ॥ २९९ ॥ किं भावीत्यामृशन् कामं, सौधे तिष्ठन् महीधवः । प्रभुप्रोक्तक्षणेऽभ्येत्य, व्यज्ञप्यत चरैरिति ॥ ३०॥ पत्तनं प्रातरेवाह, रोत्स्ये निजबलैरिति । स्वामिन् ! भवद्रिपुः कर्णो, निशि प्रास्थित सत्वरम् ॥३०शाहस्तिपृष्ठमधिष्ठाय, स निशीथे समापतन् । अपुण्यप्रेरित इव, क्षणं निद्रामुपासदत्॥३०२॥ १ व्यसनाकुलितखान्तैः. २ चिचेष्टिरे. ३ युध्ये. ४ बहुत्वयुक्तो-महानित्यर्थः. ५ जलजंतुः, ६ नष्ट पायेण-दुष्टेनेत्यर्थः. ७ धैर्यान्वितकृतोऽपि. ८ ज्वरान्वितवत: 1॥१९८॥

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494